पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०काश्चकुब्जाद्याराजसास्तथा ॥ तामसापूतनावाश्चनानहेलाचत्रिकाः॥ १६८॥ सहस्रयुगपर्यन्तेषांलीलावभूवह ॥ततस्तान्स ३॥|मादृत्यतेपतुश्चपुनस्तपः ॥ १६९ ॥ द्विधाजातःसवैकृष्णोराधादेवीतथाद्विधा ॥ सहस्रशीर्षापुरुषःसहस्राक्षःसहस्रपात् ॥ १७ ॥५ अ० ौर्वात्सूचवैजतःपरार्दाकृष्णएहि। एकशीर्षात्रिनेत्राद्विपदीौसहस्रका ॥ १७१ ॥ पूर्वात्सातुवैजाताराधादेवीपरार्द्धतः । पुरु पःप्रकृतिश्चोभतेपतुःपरमंतपः ॥ १७२॥ सहस्रयुगपय्र्यन्तंदिव्यवृंदावनेशुभे ॥ तपसाववृधातेतौनामानंतोद्यानंतकः ॥ १७३॥ एकी भूतौतुतत्पश्चात्संस्थितौंमैथुनेच्छया ॥ तदङ्गरोमकूपेषुब्रह्माण्डाकोटिशोऽभवन् ॥ १७४ ॥ कोश्यर्द्धयोजनायामास्तेतुपृथक्यू थक्। दृदिरोमसमुतोब्रह्माण्डोऽयंचभोसुराः ॥ १७६॥ ब्रह्माण्डादुद्रोब्रापद्मपुष्पेसमास्थितः ॥ सपोयोजनायामोभूमिमंडल स्थितः ॥ १७६॥ यतोजातंविधेःप तद्वैपद्मसरोवरम् ॥ प्रसिद्धंपुष्करक्षेतत्पदांसरसंसुराः ॥ १७७॥ विस्मितःसतद्ब्रह्मानररूपश्च तुर्मुखः ॥ नालेनालगतःसीदिव्यंजातंशतंसमाः ॥ १७८ । नान्तंजगामपद्मस्यपुनर्बासचागतः ॥ माययामोहितस्तत्ररुरोद्वहुधा तदा।। १७९ ॥ रोदनाद्रुत्पन्नःसूचतत्क्षेमकारकः॥ िकंरोदिषिमहाभागत्वदीशोट्टद्येतव ॥ १८० ॥ इतिश्रुत्वावचस्तस्यब्रह्म लोकपितामहः ॥ समाधिभूतोट्टद्येचिरंतेपेस्वकेच्छया ॥ १८१॥दिव्यवर्षशताब्देतुप्रादुर्भूतोहरिःस्वयम् ॥ वचनंप्राहभूगवान्मेघगंभी रयागिरा ॥१८२॥ कर्मभूमिरियंब्रह्मजीवान्ताजीवकारिणी ॥ सहस्रयोजनायामविश्वस्मिन्भूमिमण्डले ॥ १८३॥ हिमाद्रिरुत्तरेतस्याः पूर्वेऽब्धिश्चमहोदधिः ॥ रत्नाकर:पश्चिमेऽधिक्षिणेवडवाब्धिकः ॥ १८४॥ अतःसर्वेभविष्यंतिलोकाश्चोर्द्धतथाह्यधः ॥ कर्मभूमेर्मध्य भूतःपुष्करऽयसनातनः ॥ १८५॥मत्तोवेदान्भान्प्राप्यकरिष्यतिमशुभम् ॥ यज्ञाद्देवाभविष्यंतिविधाभूतागुणत्रयात् । १८६॥ सिद्धाविद्याधराश्चैवचारणाःसात्विकाधिा ॥ गंधर्वयक्षरक्षांसिराजगिरिसंस्थिताः॥१८७॥शाचगुह्यकाभूतास्तामसागामिनोह्यध ॥ १ः } १३ तथास्तधामयायात्रिधा िपतृगणविधे ॥१८॥ भविष्यितसुरभ्यविमानसदृशाश्चखे॥ खेचरागौरवर्णाश्यामास्तेसविकास्मृतः॥