पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नंदेवपुराणपुरुषांशकम् ॥ कार्तिकेशुकृपक्षेचनवम्यांगुरुवासरे ॥ १४॥ य ज्ञकुण्डाचपुरुषाभाष्यातमहात्तमः ॥ नामासत्ययुगाज्ञयःस त्यमार्गप्रदर्शकः ॥ १५॥ दृष्टातंपुरुषंरम्यंतदाब्रह्मादयःसुराः ॥ तांतिर्थिवर्णयिष्यंतिकर्मक्षयकरीमनः ॥ १६॥ अस्यतिथौचमनुजो धातृवृक्षतटेमुदा ॥ योऽर्चयिष्यतियान्देवान्देवास्तेतस्यवश्यगाः ॥ १७॥ अक्षयानवमीनामयुगाद्विनवमीहिसा ॥ लोकमंगलदात्रीच सर्वकिल्विषनाशिनी ॥ १८॥ धातृमूलतलेयॉवैमालतींतुलसींमुदा ॥ संस्थाप्यवेदविधिनाशालग्रामंयजंतिये ॥१९॥ जीवन्मुक्ताश्चते मंसहस्रमखसन्निभम् ॥ २१ ॥ मृतःसन्स्वर्गमाप्तोतिसकुलःसपरिच्छद गतेतस्मिन्भगवतिकर्मभूमिसुदुःखिता ॥ २४ ॥ विरहाग्मितीभूत्वावजांस्तान्संक्षयिष्यति ॥ तस्मिन्कालेमहादैत्यःपातालतल वासिनः ॥२५॥ प्रहादंचपुरस्कृत्यगमिष्यंतिमुराप्रति ॥ खराष्ट्रगृद्रमहंषकाकककंसमास्थिताः ॥ २६ ॥ सहव्याघ्रवृकारूढाश्रृंगा वित् पांस्तुत्यासभगवान्देवमंगलहेतवे ॥३१ इत्युक्तवचनेतेषांकल्कीदेवोमुदान्वितः ॥ २२ ॥ तथा

शहूणामुदा ॥ २८ ॥ स्वायुधानिगृहीत्वाशूकरिष्यतिरणंमहत् ॥ दिव्यवर्षमयंघोरंयुदैतेषांभविष्यति ॥ २९." मृतान्मृता स्वपूर्वार्छसरूपंचकारष्यतिसनातनः ॥ सचहंसोहरिःसाक्षाच्छतसूर्यसमप्रभः ॥ ३२ पुनस्तसकलादेवानिर्भयानिरुपद्रवाः॥ ३४ ॥ वैवस्वतस्यतनयंचभिषेक्ष्यतिभूपदे। िदव्यवर्षशतायुश्चसइक्ष्वाकुर्भविष्यित ॥३५॥