पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३॥ु क्षेत्रेगोस्वामिनामानद्विजंद्द्वातुश्चतौ ॥ दरिद्रंहलकर्मार्तमेथ्याद्योपस्करार्दितम् ॥ २३ ॥ भागीरथ्यास्तटेरम्येवेणिकांग्रामसन्निधौ। तृणगुल्मलताच्छन्नक्षेत्रेचिंताकुलोहिसः॥२४॥ ताभ्यांसंप्रार्थितोविप्रोभोज्यंग्रादाचार्कचनlसकाशंतवसंप्राप्तौदूरादतिथिधर्मिणो ॥२५॥ इत्युक्तोऽसौद्विजश्रेष्ठोहलकर्मविधायतत् ॥ आजगामगृहंतूर्णताभ्यांसहससंभ्रमम्॥२६॥चक्रेचैवादरंभक्यास्वयमासनसक्रियाम् ॥ पाद् शौचंतथाभ्यंगंकृत्वाचसुसंस्कृतम् ॥२७॥ सहपन्यासतनयोभोज्यंभुकिंचकारसः । भुक्तभेज्यौचार्वयसुखसुप्तौनिशात्यये ॥२८॥ प्रयातौद्दतुःश्रेष्वरंतस्मैद्विजातये ॥ मातेभवतुगोस्वामिन्कदाचिदपिकर्षणम् ॥ २९ ॥ माधान्यंमखसंतानंमत्प्रसादाद्दिनोत्तम। इत्युक्त्वाजमतुस्तूर्णपुनःपप्रच्छारदः॥३॥किमिदंबद्देवेशशापरूपोक्रस्त्वया। भद्रगोस्वमिनेदतकिंचवैश्येतथाविधः॥३१॥ इत्युक्तप्राहदेवेशःशृणुनारद्मद्वचः ॥ परमार्थप्रवक्ष्येऽहंतवसंशयकुंतनम् ॥३२ ॥ संवत्सरेणयत्पापंमत्स्यपातीसमाचरेत् ॥ तद्द्वै| केनकुक्तेलांगलनात्रसंशयः ॥ ३३॥ अतोऽर्थकृषिाल्येनरकंयातिलांगली ॥ तद्भवान्नकल्पःस्यातेनमोक्षोधूिम् ॥३४॥ मयिभुलेप्रसन्नेवाकोविशेषोऽस्यनारद । यदिस्वर्गेऽथवामोक्षोनसंपद्येततवृथा ॥३५॥इदानींहलकालुष्यैःसीरभद्रेोविचेष्टितैः ॥ बहुपा प्रसङ्गेनषोनरकमेष्यति ॥३६॥ सपुत्रपौत्रसंतानंहतोर्थतद्वहेमया। नभुतंनचविश्रान्तविश्रान्तद्विजवेश्मिन ॥ ३७ ॥ सोऽि जोमुनिश्रेष्टांसारादुत्तरिष्यति॥ इत्येवंसंवदंतौचजग्मतुर्मार्गमुत्मम्॥३८ ॥ कन्यकुब्जस्यसामीप्येसरश्रेष्टमपश्यताम् ॥ हंसका १ वाणका-३०पा० । अ