पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१|जीवसंपूर्णेऽस्मिञ्छरीरके । सुखंदुःखविजानातिनिद्रास्वग्रंपुराकृतम्॥२१ ॥ मृतश्चाहंपुनर्जातोजातश्चाहंपुनर्मतः ॥ नानायोनिसहस्राः |णिमयादृष्टानितानिवै ॥ २२॥ अधुनाजातमात्रोऽहंप्राप्तसंस्कारएच ॥ एतच्छेयःकरिष्यामियेनगर्भणसंश्रयः ॥२३॥ गर्भस्थाश्तये द्देवमहंगर्भाद्विनिमृतः ॥ अध्येष्येचतूरोवेदान्संसारवििनवर्तकान् ॥२४॥ एवंसगर्भदुःखेनहतापरिपीडितः ॥ जीवकर्मवशादास्ते मोक्षोपायंविचिंतयन् ॥ २५ ॥ यथागिरिपराक्रांतकाश्डुःखेनतिष्ठति ॥ तथाजरायुणादेहीदुःखेतिष्ठतिचेष्टितः ॥ २६ ॥ पतितःागरे थद्वदुःखमास्तेसमाकुलः ॥ गभोदकेनसिक्तांगस्तथास्तेव्याकुलःपुमान् ॥ २७॥ लोहकुंभेयथान्यस्तःपच्यतेकश्चिदग्निा ॥ तथास पच्यतेजंतुर्गर्भस्थःपीडितोदरः ॥ २८ ॥ सूचीभिरग्विणभिर्विभिन्नस्यनिरंतरम् ॥ यदुःखमुपजायेतद्वर्भऽष्टगुणंपुमान् ॥ २९ ॥ गर्भवासात्परोवासःकष्टानैवास्तिकुत्रचित् ॥ देहिनांदुःखवद्राजन्सुघोरोह्यतिसङ्कटः ॥३० ॥ इत्येततुर्भदुःखंहिप्राणिनांपरिकीर्तितम् ।। चरस्थिराणांसर्वेषामात्मगर्भानुरूपतः ॥३१ ॥ गर्भात्कोटिगुणंदुःखंयोनियंत्रप्रपीडनात् ॥ संमृच्छितस्यजायेतजायमानस्यनिः । |॥३२॥३शरवत्पीड्यमानस्ययंत्रेणेवसमंततः॥ िशरसिताड्यमानस्यपापमुद्ररकेणच ॥३३ ॥ गर्भाष्क्रिम्यमाणस्यप्रवले तिमा }रुतैः॥ जायतेसुमहदुःखंपरित्राणमदितः॥३४॥ यंत्रेणीडितायद्वन्निःसारास्युस्तिलेक्षवः॥ तथाशारीरनिःसारंयोनियंत्रप्रपीडितम् ॥ ॥३५॥ अस्थिमज्ञात्वचामांसस्रायुवधनयंत्रितम् ॥ रक्तमांसमृदायुक्तविण्मूत्रद्रवलेपनम् ॥ ३६ ॥ केालोमतृणाच्छत्रंरोगायतनमा तुरम्। वदनैकूमहारंदैतोष्टकविभूषितम् ॥३७॥ओष्ठद्वयकपाटचद्न्तजिह्वाग्लावितम्॥ नाडीस्वेदप्रवाहंचकफपित्पिरघुतम्॥३८॥ जराशोकसमाविष्कालचक्रानलेस्थितम् ॥ कामक्रोधसमाक्रांतंव्यसनैश्चोपमर्दितम् ॥ ३९ ॥ भोगतृष्णातुरंमूढंरागद्वेषवशानुगम्। संवर्तितांगप्रत्यंगंजरायुरिवेष्टितम् ॥ ४० ॥ संकटेनविविोनयोद्विरेणनिर्गतम् ॥ विण्मूत्ररक्तसिक्तांगपत्केशाचसमुद्रवम् ॥ ४१ ॥ इतिदेहगृहंप्रोतंनित्यस्यानित्यमात्मनः॥ विशुद्वैशुिद्धस्यकर्मबंधविनिर्मितम् ॥ ४२॥ शुक्रशोणितसंयोगाद्देहःसंजायतेयतः ॥नि | १ तत्तच्छेयः-इ०पा० । २ तुलास्तम्भम्-इ०१०। ३ गवाक्षाष्टकभूषितम्-इ०पा० ।