पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३॥ ॥ ४४॥ संप्राप्यात्रपत्रिाणिपंचगव्यहवींचि ॥ अशुचेित्क्षणाचापिकिमन्यद्वस्तुदिवः ॥४५॥ देहःसंशोध्यमानोऽपिञ्चगव्यकुशां वृभिः॥ पृष्यमाणइसांगारोनिर्मलत्वंनगच्छति ॥ ४६॥श्रोत्राणियस्यसततंप्रवहंििगरिव ॥ कफमूत्रपुरीषायै ॥ ४७॥ सर्वाशुचिनिधानस्यशरीरस्यनविद्यते ॥ शुचिरेक:देशोऽपविट्पूर्ण:स्यंदतेकिल ॥ ४८॥ कायसुगंधधूपायैर्यत्नेनापितुसं ननिर्मला॥ ५० ॥ जिन्नन्नपिस्वदुर्गधंपश्यन्नमिलंस्वकम् ॥ नविरजतिलोकोऽयंपीडयन्नपिनासिकाम् ॥५१॥ अहोमोहस्यमाहात्म्यं येनव्यामोहितंजगत् ॥जिघ्रन्पश्यन्स्वकंदोषंकायस्यनरिजते ॥५२॥एवमेतच्छरीरंहिनिर्सगादशाधुिवैम् ॥ त्वङ्मात्रसारंनिप्तारंक स्यमोहसंज्ञेनदेहिनः। स्पृष्टमात्रेणघोरेणज्वरसमुपजायते ॥५॥ तेनज्रेणमहतामहामोहअजायते ॥ संमूढस्यस्मृतिभंशशीघंसंजाय? तेपुनः॥६॥ स्मृतिभ्रंशात्तुतस्येहपूर्वकर्मवशेनच ॥ रातःसंजायतेतूर्णजंतोस्तत्रैवजन्मनि ॥५७॥ रक्तोमूढस्यलोकोऽयमकायेंसंप्रवर्त) ते ॥ नचात्मानंविजानातिनपरांविन्दतेचसः ॥५८॥ नश्रूयतेपरंश्रेयःसतिचक्षुषिनेक्षते ॥ समेपथिशनैर्गच्छन्स्खलतीवपदेपदे ॥५९॥ सत्यांबुदैनजानातिबोध्यमानोबुधैरपि। संसारक्रुिश्यतेनरागलोभवशानुगः ॥६०॥ गर्भस्मृतेरभावेनशाम्रमुमहर्षिभिः ॥ तदु खमथुनार्थायस्वर्गमोक्षप्रसाधकम् ॥ ६१ ॥ येत्यस्मिन्पज्ञानेसर्वकामार्थसाधके ॥नकुवैत्यात्मनःश्रेयस्तद्महद्टुतम्॥६२॥ अव्योंद्रियवृत्तित्वाद्वाल्येदु:खंहपुनः॥इच्छतिनशक्रतिकर्तुवकुंचूक्रियाम् ॥ ६३॥दंतोत्थानेमहदुःखंमौलेनव्याधिनातथा॥ १ कृष्णोर्णा न शुङ्गा स्यादुपायतः-इ०पा० । २ वदुः-३०पा० । ३ नच देवताम्-इ०पा० । ४ कवित्-इ०पा० । - अ० ४