पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिशानःसर्वलोकानांछिद्रान्वेषणतत्परः ॥ उद्वेगजननःकूरःसचैवंब्रह्महास्मृतः ॥ १५ ॥ गवात्तृष्णाभिभूतानाजलाथमुपसपताम् । यःसमाचरतेविग्रंसचैवब्रह्महास्मृतः ॥ १६ ॥ परदोषमवज्ञायनृपकर्णेकरोतियः ॥ पापीयान्पिशुनक्षुद्रःसचैवब्रह्महास्मृतः ॥ १७ ॥ देवद्विजगवांभूमिपूर्वमुक्तांहरतुयः ॥ प्रनष्टामपिकालेनतमाहुर्बह्मघातकम् ॥ १८॥ द्विजवित्तापहरणेन्यायतःसमुपार्जिते ॥ ब्रह्महत्या समंज्ञेयंपातकंनात्रसंशयः॥ १९॥ अग्रिहोत्रपरित्यागोयस्तुथाज्ञिकूकर्मणाम्॥ मातापितृपरित्यागकूटसाक्ष्यंसुहृद्वधः ॥२०॥ गवां मार्गेवनेचापुिग्रामेचदीपयेत् ॥इतिपापानिघोराणिसुरापानसमानतु ॥२१॥हीनस्वहरणेचापिनरस्त्रीगजवाजिनाम् ॥ गोभूरजतर त्नानामौषधीनांरजस्यच॥२२|चंदैनागरुकपूरकस्तूरीखंडवाससाम्॥ हस्तन्यस्यापहरणंरुक्मस्तेयसमंस्मृतम् ॥ २३॥ कन्यानां वरयोग्यानामदानंसदृशेवरे ॥ पुत्रमित्रकलत्रेषुगमनंभगिनीषुच ॥ २४ ॥ कुमारीसाहसंघोरमन्त्यजस्रीनिषेवणम् ॥ अवर्णायाश्वगमनंग रुतल्पसमंस्मृतम् ॥ २९ ॥ महापातकतुल्यानिपायुक्तानियानितु ॥ तानिपातूकसंज्ञातिद्वदाभ्युपपातकम्॥२६॥ िद्वजार्थः चप्रतिज्ञायनप्रयच्छतियःपुनः ॥ तस्मान्नरपतेविन्नतुल्यंतदुपपातकम् ॥ २७ ॥ द्विजद्रव्यापहरणंमर्यादायाव्यतिक्रमः ॥ अति कोपश्चमानश्चदांभिकत्वंकृतन्नता ॥ २८ ॥ अत्यंतविषयासक्तिःकार्पण्यंश्रेष्ठमत्सरः ॥ परदारापहरणंसाध्वीकन्याविदूषणम् । | |॥ २९ ॥ परििितःपरीवेत्ताययाचपरिविद्यते ॥ तयोर्दानंचकन्यायास्तयोरेवचयाजनम् ॥ ३० ॥ पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा ॥ शिष्टानांचैवसंन्यासःसहजानांतपस्विनाम् ॥ ३१ ॥ भंगश्चधर्मकृत्यानांसहायानविनाशनम् ॥ पीडामा श्रमसंस्थानामाचरेत्वल्पिकामपि ॥ ३२ ॥ स्वभृत्यपरिवर्गस्यपशुधान्यधनस्यच ॥ कुप्यधान्यपशुस्तेयमयाच्यानांचयाचनम् ॥ ॥३३॥ गवांक्षत्रियवेश्यानांत्रीशूद्राणविशेषतः॥ यज्ञारामतडागानांदारापत्यस्यविक्रयः ॥ तीर्थयात्रोपवासानांत्रतायतनकर्मणाम् । ॥३४॥ स्त्रीधनान्युपजीवतिस्त्रीभिरत्यंतनिर्जिताः॥ अरक्षणंचनारीणांमद्यपत्रीनिपेवणम् ॥३५॥ ऋणानामप्रदानंचधन्यवृद्धयुपजीव | १ पाप हरणे-३०पा । २चंदनागुरुकपूरकस्तुरीपट्टवाससाम्-३०पा० ।