पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नयातिदुर्गाणेिनिस्तरन्। यानवाहूनदानेनस्यानेनगच्छति।।१६। सर्वकामसमृात्मभूमिदानेनगच्छति। अन्नपानप्रदानेनपवन्खादं श्वगच्छति॥१७॥ इत्येवमादिभिर्दनैःसुखंयतियमक्षयम्। स्वर्गेििवपुलान्भोगान्प्रgवंतिनरोत्तम॥१८॥सर्वेषामेवदानानामन्नदानंपरंस्मृ; तम्॥सद्यःप्रीतिकरंदिव्यंजलबुद्धिविवर्द्धनम्॥१९॥त्रयाणामपिलोकानांजीवितंहुँदकंस्मृतम् ॥ पवित्रममृतंदिव्यंशुद्धंसर्वरसायनम्॥२०॥ नैवतस्माद्धर्मसँमाचरेत् ॥२२॥येषुनकूरकर्माणःापादानविवर्जिताः॥तेघोरेणपथायतिक्षिणेनयमालयम्॥२३॥षडशीतिसहस्राणियो। जनानामतीत्ययत् ॥ वैवस्वतपुरंज्ञेयंनानारूपव्यवस्थितम् ॥ २४ ॥ समीपस्थमिवाभातिनराणांशुभकर्मणाम् ॥ पापानामतिद्र स्थपथारौद्रेणगच्छताम् ॥ २५ ॥ तीव्रकंटकयुतेनार्करानिचितेनच ॥ क्षुरधारानिभैस्तीत्रैःपाषाणैर्निचितेनच ॥ २६ ॥ काच |त्पंकेनमहतादुरुत्तारैश्चवातकैः ॥ लोहमृचीनिभैदर्भ:संछन्नेनपथावचेित् ॥ २७ ॥ तटप्रपातविष्टभैपर्वतैवृक्षसंकुलैः ॥ प्रतप्तां गारयुतेनयांतिमार्गेणदुःखिताः ॥ २८ ॥ कचिद्विषमगर्ताभिश्कचिल्लोष्टःसुपिच्छलैः ॥ प्रतप्तवालुकाभिश्चतथातीक्ष्णैश्चशांकुभिः । १|॥ २९ ॥ अनेकतापतितैव्यवंशवनंकचित् ॥ वचिद्धालुकयाव्यातंकटेनैवप्रवेशनम् ॥ ३० ॥ कचिदुष्णांबुनाव्याकचिः कचित्सपॅर्विषोल्बणैः ॥३२॥ मत्तमातंगयूथैश्चवलोन्मत्तैप्रमाथिभिः ॥ पंथानमुलिखद्भिश्चतीक्ष्णश्रृंगैर्महावृषेः ॥ ३३ ॥ महाविषाणे मपैिरुष्ट्रम्मत्तैश्चखाद्कैः ॥ डाकिनीभिश्चरौद्राभिर्विकरालैश्चराक्षसैः ॥ ३४ ॥ व्याधिभिश्चमहाघोरैपीड्यमानान्नजतिच ॥ म हाधूलविमिश्रेणमहाचण्डेनवायुना ॥३५॥ महापाषाणवर्षेणहन्यमाननिराश्रया ॥ कचिद्विद्युत्प्रपातेनदार्यमाणाव्रजतिच ॥ ३६ ॥ | १ यमालयम्-इ० पा० । २ प्राप्तोतिविविधान्नरः-३० पा० । ३ कथितं पयः-इ० पा० । ४ सुखं चरेत्-इ० पा० । ५ गुरुकर्मणाम्-इ० पा० ।६ लोह ) सूचीभिरत्यंतम्-इ० पा० । ७ दुष्टांबुना-इ० पा० । ८ शाकिनीभिः-इ० पा०। ९विद्युत्प्रतापेन दह्यमानाः-३० पा०।