पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मपूर्वयुधिष्ठिर ॥ २४ ॥ एतत्रिलोकतिलकालकभूषणैतेख्यातंत्रतंसकलदुःखहरंपरंच ॥ इत्थंसमाचरातिय:ससुखंविद्वत्यमत्र्यप्रया|१ तिपद्मापदिपद्मयोंनेः ॥२५॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतिलकव्रतकथनंनामाष्टमोऽध्यायः॥८॥४|| ॥ श्रीकृष्णउवाच ॥ आश्वयुक्छुकृपक्षस्यप्रथमेऽह्निदिनोदये ॥ अशोकंपूजयेदृशंप्ररूढशुभपछवम् ॥ १ ॥ विरूद्वै:सप्तधान्यैश्चगुणेकर्मो दकैःशुभैः ॥ फलैःकालोद्रवैर्दिव्यैर्नालिकेरैःसदाडिमैः ॥ २॥ पुष्पधूपादिनातद्वत्पूजयेत्तद्दिनेऽनघ ॥ अशोकंपाण्डवश्रेष्ठशोकंनाप्रोति । कुत्रचित् ॥३॥ पितृभ्रातृपतिश्वश्रूश्वशुराणांतथैवच ॥ अशोकशोकशमनोभवसर्वत्रनःकुले ॥ ४॥ इत्युचार्यतोदद्याद्ध्यैश्रद्धासमन्वि तम् ॥ पताकाभिरलंकृत्यप्रच्छाद्यशुभवाससा ॥६॥ दमयंतीयथास्वाहायथावेद्वतीसती ॥ तथाशोकव्रतादस्माज्जायतेपतिवल्लभा । ॥ ६॥ वनेत्रजंत्यासद्धर्मःसीतयासंप्रदर्शितः ॥ दृष्टाऽशोकंवनेपार्थपछवालंकृतांवरम् ॥७॥ कृत्वासमीपेभर्तारंदेवरंचतिलाक्षतै । दीपालंकृतनवेद्यधूपसूत्रफलार्चनैः ॥ ८ ॥ अर्चयित्वाह्यर्थितोऽसौरक्ताशोकोयुधिष्ठिर। मैथिल्याप्राञ्जलिर्भूत्वाश्रृण्वतोराघवस्यच ॥ ॥ ९ ॥ चिरंजीवतुमेवृद्धःश्वशुरःकोशालेश्वरः ॥ भर्तामेदेवराश्चैवजीवंतुभरतादयः ॥ १० ॥ कौशल्यामपेिजीवंतींपश्येयमितिमैथिली ॥ याचेतंमहाभागढ़मंसत्योपयाचनम् ॥ ११ ॥ प्रदक्षिणमुपावृत्यतस्तेप्रययुपुनः ॥ एवमन्यपियानारीपूजयेदुवितंनगम् ॥ १२॥ तिलतंदुलसंमिश्रेर्यवगोधूमसर्षपैः ॥ क्षमाप्यवंदयेन्मूलंपादपंरक्तपछवम् ॥ १३ ॥ मंत्रेणानेनकैतेयप्रणम्यस्त्रीपतिव्रता ॥ महा वृक्षमहाशाखमकरध्वजमन्दिर ॥ १४ ॥ प्रार्थयेत्वांमहाभागवनोपवनभूषण ॥ एवमाभाष्यतंवृक्षंदत्वाविप्रायदक्षिणाम् ॥ १५ ॥ सखीभिसहितासाध्वीततःस्वभवनंब्रजेत् ॥ १६॥ याःोकनाशनमशोकतरुंतरुण्यःसंपूजयंतिकुसुमाक्षतधूपदीपैः ॥ ताप्राप्यसौख्यमतु ुर्लभुविभर्तृजातंगौरीपदंप्रमुदिताःपुनरापुवंति ॥ १७ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअशोकव्रतवर्णनं{ नामनवमोऽध्यायः॥ ९॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ज्येष्मासिसितेपक्षेप्रथमेऽह्निदिनोद्ये ॥ देवोद्यानभवंदृचंकरवीरंसम) १| १ पितृभ्रातृपतिश्वश्रूसुतानां च तथैव च-इ० पा० । )