पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भनैः॥ अभ्युक्ष्याक्षतोयेनमंत्रेणैवंक्षमापयेत् ॥३॥ करवीरविषावासनमस्तेभानुवल्लभ ॥ मौलिमंडनसद्रत्नमस्तकेशवेशयोः ॥४॥; अ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतंमत्यैच ॥ हिरण्ययेनसवितारथेनादेोयतिभुवनानिपश्यन् ॥ ५ ॥ एवंभक्यासमभ्यच्यत्वाि प्रायदक्षिणाम्॥प्रदिक्षणामथोकृत्वातःस्वभवनंत्रजेत् ॥६॥एततंर्महाभागसूर्याराधनकाम्यया। अनसूययाचक्षमावित्र्यासत्य भामया॥७॥ दमयन्त्यासरस्वत्यागायत्र्यागड़यातथा। अन्याभिरपिनारीभिर्मत्र्यलोकेऽप्यनुष्ठितम्॥८॥करवीरव्रतंपार्थसर्वसौख्यफल दम्॥९॥संपूज्यरत्नकुसुमांचितसर्वशाखंनीलैर्दलैस्त तुंकरवीरवृक्षम्भुक्त्वामनोऽभिलषितान्भुविभव्यभोगानंतेप्रयातिभवनंभरताग्य भानोः॥ १० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकरवीरव्रतवर्णनंनामदशमोऽध्यायः॥ १० ॥ ॥ ४ ॥ | ॥ युधिष्ठिरउवाच॥ ॥ स्वभर्वासहसंबद्धमहान्नेहायथाभवेत् ॥ कुलस्त्रीणांतदाचक्ष्वन्नतंमसुरोत्तम ॥ १ ॥ ॥ श्रीकृष्ण उवाच ॥ यमुनायास्तटेपूर्वमथुरास्तेपुरीशुभा ॥ तस्यांशमुझनामाभूद्राजारामप्रतिष्ठितः ॥ २ ॥ तस्यभार्याकीर्तमालानामाप्ती त्मथिताधुवि ॥ तयाप्रणम्यभगवावसिष्ठोधुनिपुङ्गवः ॥ ३॥ पृष्टःसुखंमुनिश्रेष्ठकथंसमुपजायते ॥ ब्रूहिमेतिलसंबंधकारणंत्रतमु गम् ॥ ४॥ एवमुक्तस्तयाज्ञानीवसिष्ठःकीर्तिमालया ॥ ध्यात्वामुहूर्तमाचख्यौकोकिलाव्रतमुत्तमम् ॥५॥ ॥श्रीवसिष्ठउवाच।। आषाढपूर्णिमायांतुसंध्याकालेद्युपस्थिते। संकल्पयेन्मासमेकंश्रावणेश्वप्रभृत्यहम् ॥६॥ स्नानंकरिष्येनियताब्रह्मचर्यस्थितासती । भोक्ष्यामिनतंभूशाय्यांकरिष्येप्राणिनांद्याम् ॥७॥ इतिसंकल्प्यपुरुषोनारीवाब्राह्मणांतिके॥प्राप्यानुज्ञांतत:प्रातःसर्वसामग्रिसंयुतः॥८॥ पुरुःप्रतिपत्कालाईतधावनपूर्वकम् ॥ नद्यांगत्वातथावाप्यांतडागेगिरिनिरे ॥ ९॥ स्नानंकुर्याद्रीपार्थसुगन्धामलकैस्तिलैः॥दिनाष्ट तथापश्चात्सर्वोपघ्याःपुनःपृथक् ॥ १० ॥ वचयाष्टौपुनपिष्ठशिरोरुहाविमर्दनम् ॥ स्नात्वाध्यावारचैिववंदयित्वापतृनथ ॥ ११ ॥|॥ १ रक्तवस्रपरीधानम्-इ०पा० । १ विकृतैः-इ०पा० । ३ वटकैः-३०पा० ।४ पुरा पार्थ-इoपा० ।