पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शेषंसुभोजनार्थचरत्नंनित्यमयाट्टतम् ॥ ईदृविर्धमांपुरुषंस्वसुतांदातुमर्हसि ॥ १३ ॥ इतिश्रुत्वावुचस्तेषांमोहितोतृपतिस्तदा ॥ स्वसुतांप्राहधर्मात्माकस्मैदास्यामेकन्यके॥१४॥ादेवीतुवचःश्रुत्वात्रीडितादैवमोहिता॥नोत्तरंचद्दौतस्मैस्वपित्रेधर्मशालिनी॥१५॥इत्यु क्त्वासतुवैतालोहिस्योवाचभूपतिम्॥ कस्मैयेग्याभवेत्कन्यारूपयौवनशालिनी॥१६॥सूतउवाच॥इत्युक्तःसतुवैतालोवचनंतंसमब्रवीत्। धर्मदत्तायसाकन्यायोग्याभवतिरुपिणी ॥ १७॥ सर्वज्ञापेषनिपुणसद्विजोवर्णतःस्मृतः ॥ भाषावेत्तातुवाणिजोधनधान्यप्रसारकः ॥१८॥ |कलाज्ञःसतुशूद्रोहिधनुर्वेदीसभूपतिः॥ सवर्णायचवैतालसदायोग्याकिन्यका ॥१९॥ अतोविाहितावालाधर्मदत्तायशीलिने ॥२०॥ इति इतिश्रुत्वासवैतालोराजानमिदम ब्रवंत्। तिख्यातोराजन्यःकश्चनागतः॥२॥वृत्त्यर्थमिथिलादशेतत्रासंचकारसः ॥ वर्षातेभूपतिःसोऽपिचतुरंगबलान्वितः॥३॥ मृगयार्थेवनंप्राप्तस्त ऋशार्दूलमुत्तमम् ॥ दृष्टातंचावधीद्राजाक्रोधतामेक्षणेोवने ॥ ४ ॥ व्याघ्रमार्गेणभूपालोवनान्तरमुपाययो । चिरद्वस्तुतत्पश्चातः सगहनेवने ॥ ५ ॥ क्षुत्क्षामकंठेनृपतिश्रमसंतापपीडितः ॥ चिरदेवमुवाचाशुभोजनदेहिमेऽद्यभोः ॥ ६ ॥ इतिश्रुत्वासराजन्योहत्वाह |रिणमुत्तमम् ॥ संस्कृत्यप्रददैराज्ञेतन्मांसंभूपतिप्रियम् ॥७॥ तुष्टोभूपस्तदाप्राहवरंवरयसत्तम ॥ वांछितंतेदाम्याशुसोवाचमहीप तिम् ॥ ८॥ मयासहस्रमुद्राश्ववादितास्तवविष्टये॥ गृहमानीयभूपालतासमर्पयमाचिरम् ॥९॥३शतमुद्रास्तुमासान्तेमचंदेहिकुटुंबिने। तथेत्युक्त्वासनृपतिस्वगेहंशीघ्रमाययौ॥ १०॥ एकस्मिन्दिवसेराजन्सचराजागुणाधिपः ॥ चिरंदेवंस्वभृत्यंचप्रेषयामासागरे ॥ ११ ॥ सगत्वासागरतीरंदेवीमूर्तिद्दर्शसःlनामाकुसुमदादेवींमार्कडेयस्थलस्थिताम् ॥१२॥गंधर्वतनयांसुधुंपूजयित्वाप्रसन्नधीः॥प्रांजालपुरतस्त |स्थौतदादेवीसमागता॥१३॥वरंवरपार्तिप्राचिरेद्वस्तुचाब्रवीत्॥पाणिगृहाणमेसुभुत्वपेणविमोहितः॥१४॥इतिश्रुत्वातुसादेवीविहस्योवा चकमिनम् ॥ स्रापयाद्यचिरैर्देवमत्कुण्डदेवनििर्मतम् ॥१५॥ तथेत्युक्त्वागतस्तोयेष्ठातिोमिथिलांययौ॥सस्थितोभूपतिग्राहकारणविस्म प्र०प० अ० ८ ॥१५