पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०॥|यात्रीभववियुक्तास्वािचारसंयुताशुभा ॥ साच अ० १ दशोत्तरंफलंज्ञेयमधिकंहिसमंत्रकम् ॥६४॥ मृदंमंत्रेणसंगृह्यसागेषुप्रदापयेत् ॥ त्वंमृदेवंदितार्देवैःसमलैर्दैत्यवातिभिः ॥ १९ ॥ मयाविंदिताभक्यामामतोवमलंकुरु ॥६॥ मृन्मंत्रः॥ एवंजपन्मृदत्त्वास्वहस्ताग्रेसमंत्रकम् ॥ जलावगाहनंकुर्यात्कुण्डमालिख्य धर्मवित् ॥६७॥सिद्धार्थकैःकृष्णतिलैर्वचासर्वोपधीकमात् ॥ त्वमादिसर्वदेवानांजगतांचजगन्मये ॥६८॥भूतानांवीरुधांचेवरसानां पतयनमः ॥ गंगासागरजंतोयंपौष्करंनार्मर्दतथा॥६९॥ यामुनंसांनिहत्यंचसंनिधानमिहास्तुमे ॥७०॥ स्नानमंत्रः ॥शरीरालंभनं पूर्वकृत्वामृोमयांबुभिः॥ एवंस्नात्वासमाप्लुत्यआचम्यतटमास्थितः॥७१॥निवस्यवाससीशश्रेशुचिःप्रयतमानसः ॥ देवापितृन्म नुष्यांश्चतर्पयेत्सुसमाधिना ॥७२॥ एवंगृहीतनियमोगृहंगच्छेच्छुचिव्रतः॥ उपविश्यनसंजल्पेद्यावचन्द्रस्यदर्शनम् ॥७३॥ स्नात्वा चैवतनामतृतीयादिचतुर्दिने ॥ नमकृष्णाच्युतानंतट्टषीकेशेतिचक्रमात् ॥७४॥ चतुनेिद्वितीयादिदेवमभ्यर्चयेच्युतम् ॥ प्रथमे द्विस्मृतापूजापादयोश्चक्रपाणिना ॥७५॥ नाभिपूजाद्वितीयेद्दिकर्तव्याविधिवद्वरैः ॥ मुरद्विषस्तृतीयेद्विपूजांवक्षसिविन्यसेत् ॥७६॥ । पुष्पैलेिपनैधूपैरध्यैदद्युभूिषणै ७॥घीवरैर्हरिनैवेद्येर्दीपदानैश्वभक्तितः ॥ पूजयित्वा विधानेनविष्णुविधेश्वरंत्रती॥७८॥ तोदिनावसानेतुमुहूर्तेनर्गतेसात। अध्यप्रदद्यात्सोमायभक्यातद्रावभावतः ॥७९॥ शशिच न्द्रशशांकेन्दुनामानिक्रमशोनरः॥ तृतीयादिषुचन्द्रस्यसंकीत्यनिवेदयेत् ॥८०॥ सचाध्ययादृशोदेयऋद्धिमद्रिरथेतरेः॥ तत्तेसम्य: प्रवक्ष्यामियुधिष्ठिरानोधमे ॥८१॥चन्दनागरुकप्रदधिदूर्वाक्षतादिभिः । रनैःमुद्रजेश्चान्यैर्वज्रवैडूर्यमौक्तिकैः ॥ ८२ ॥ पुष्पैः । |-. इतरस्यथाशक्त्याफलपुष्पाक्षतोदकैः॥८४॥ लवणंगुडंघृतैलंपयकुंभस्तिलैसह॥अषेष्वेतानास्ताशिवृिद्धयाववर्द्धयेत्॥८५॥