पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। पुरावृत्रवधेत्प्राितराज्येपुदरे ॥ ब्रह्महत्यापनोदार्थमथमधेप्रतेि ॥ ६ ॥ क्रोधादिग्णवत्रेणब्रह्महत्यानिदिता ३१ ॥ " |पटूखण्डाचकृताक्षिप्तावृक्षेतोयेमहीतले।॥७॥ नारीब्रह्महनेवसंविभज्यथाक्रमम् ॥ तत्पापंश्रावणेव्यूढद्वितीयायांदिनोद्ये ॥८। | नारीवृक्षनदीभूमिवद्विब्रह्महणेतथा ॥ निर्मलीकरणंजातमतोर्थकलुषास्मृता ॥ ९ ॥ मधुकैटभयोरक्तपुराममेतिमदिना । अष्टांगुलापवित्रासानारीणांतुरजोमलम् ॥१०॥ नद्यःपूरमलासवावद्वेधूमशिखामलः॥ कलुषाणिचरंत्यस्यांतेनैषाकलुषमता ॥ ११ ॥ गीर्गिराभारतीवाणीवाचामेधारारस्वती ॥ गीर्मलंवहतेयस्माद्वितीयागीर्मलामता ॥ १२ ॥देवर्षिपितृधर्माणांनिंदकानास्तिकाशठः। तेषांसावाग्मलव्यूढाद्वितीयातेनगीर्मला॥१३॥अनध्यायेषुशास्त्राणिपाठयंतिपठतिच॥ाब्दिकास्तार्किकाःश्रौतास्तेषांशब्दापशब्दजाः॥ ॥१४॥णलाव्यूढाद्वितीयायामतोर्थगर्मिलाचसा॥प्रेतास्तुपितरःप्रोक्तास्तेषांतस्यांतुसंचरः॥१५॥ द्वितीयायांचलोकेषुतेनसाप्रेतसंचरा। अग्ष्विात्तावर्हिषद आज्यपाश्सोमपास्तथा॥ १६॥पितृपितामहप्रेतसंचारात्प्रेतसंचरा ॥ पुत्रैःपत्रैश्चौहित्रैःस्वधामंत्रैःसुपूजिताः॥१७॥ श्राद्धदानमखैस्तृप्तायांत्यतःप्रेतसंचरा। कार्तिकेशकृपक्षस्यद्वितीयायांयुधिष्ठिर।॥ १८ ॥ यमोयमुनयापूर्वभोजितःस्वगृहेतदा। द्विती यायामहोत्सर्गेनारकीयाश्चतर्पिता॥१९॥पापेभ्योवप्रमुक्तास्तेमुक्तःसर्वेविंधना॥भ्रमितानर्तितास्तुष्टास्थितान्सर्वेयदृच्छया।॥२९॥ तेषांमहोत्सवोवृत्तोयमराष्ट्रसुखावहः॥ तोयमद्वितीयासाम्रोक्तालोकेयुधिष्ठिर। २१ । अस्यांनजगृहेपार्थनभोक्तव्यम्तोबुधैः॥ स्नेहे। नभगिनीहस्ताद्रोक्तव्यंपष्टिवर्द्धनम् ॥२२॥ दानानिचप्रदेयानिभगिनीभ्योंविधानतः। स्वर्णालंकारवस्रावैःपूजासत्कारभोजनेः ॥२३॥ सर्वाभगिन्य:संपूज्याअभावेप्रतिपत्तिगाः॥ पितृव्यभगिनीहस्तात्प्रथमायांयुधिष्ठिर ॥ २४ ॥ मातुलस्यसुताहस्ताद्वितीयायांपुननृप ॥ पितृमातृस्वसारैयेतृतीयायांतयोःकरात्॥२५॥भोक्तव्यंसहजायाश्चभगिन्याहस्ततःपरम्॥सर्वासुभगिनीहस्ताद्रोक्तव्यंबलवर्द्धनम् ॥२६॥