पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०पु० ॥२४॥ गोविन्दंगरुडध्वजम् ॥ ११ ॥ अच्यतेऽत्रयथागावस्तथागोवर्धनोगििरः ॥ प्रणम्याच्युतमुद्दिश्यशृणुयत्फलमाणुयात् ॥ १२ ॥ मासतः ॥ धनधान्यसमोपेतशालीक्षुरसमृद्धिमान् ॥ १४ ॥ संतानपूजितंलब्ध्वाततस्वर्गेऽमरोभवेत् ॥ दिव्यरूपधरःस्रावीदि व्यालंकारभूषितः॥१५॥ गंधर्वैर्गीतवाद्येनसेव्यमानोऽप्सरोगणैः॥ िदव्यंयुगातांछित्वातोवष्णुपुरंब्रजेत् ॥ १६॥योगोपदबूतमिदं रुतेविरात्रंगाश्चप्रपूजयतिगोरसपूजनाच ॥ गोविंद्मादिपुरुषंग्रणतःसवित्रामालोकमुत्तममुपैतिगवांपवित्रम् ॥ १७॥ इति श्रीभविष्येमहा पुराणेउत्तरपर्वोणश्रीकृष्णयुधिष्टिरसंवादेतृतीयान्तेगोष्पदतृतीयाव्रतंनामैकोनविंशोऽध्यायः ॥ १९ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच । शूद्वेभाद्रपद्स्यैवतृतीयायांसमर्चयेत् ॥ सर्वधान्यैस्तविरूढांभूतांहरतशाडूलाम् ॥ १ ॥ हिरकालीदेवदेवगौरीशंकरळुभाम्।। गंधैःपुष्पैःफलैधूपर्नेर्वेमोदकादिभिः ॥२॥ प्रीणयित्वासमाच्छाद्यपद्मरागेणभास्वता ॥ घंटावाद्यादिभिर्गीतैशुभैर्दिव्यकथानुगैः ॥३॥ उ० युधिष्ठिरउवाच। भगवन्हरिकालीतिकादेवीप्रोच्यतेभुवि॥ ५ ॥ आधान्यैःस्थिताकस्मात्पूज्यतेस्रीजनेनसा ॥ पूजिताकिंद्दातीहसर्व |} मेहिकेशव ॥ ६ ॥ श्रीकृष्णउवाच ॥ सर्वपापहरांदिव्यांमत्तःशृणुकथामिमाम् ॥ आसीद्दक्षस्यदुहिताकालीनामीतुकन्यका ॥ ७ ॥ वर्णेनापिचाकृष्णानवनीलोत्पलप्रभा। साचद्वा-यंवकायमहादेवायशूलिने ॥८॥ विाहितविधानेनशंखतूर्यानुनादिना । यत्कु ुर्यादागतैर्देवैब्रह्मणानांचनिःस्वनैः॥ ९॥निर्वर्तितेविवाहेतुकन्यासार्धविलोचनः ॥ क्रीडतेविविधैभेॉगेर्मनसःप्रीतिवर्धनः ॥ १० ॥ अथदे वसमानस्तुकदाचित्सवृषध्वजः ॥ आस्थानमंडपेरम्ये आस्तोवष्णुसहायवान् ॥ ११ ॥ तत्रस्थश्चाद्दयामासनर्मणात्रिपुरांतकः ॥ कालीं नीलोत्पलश्यामांगणमातृगणावृताम् ॥ १२॥ एोहित्वमितःकालिकृष्णजनसमन्विते ॥ कालसुंदमित्पार्थोधवलेल्वमुपाविश ॥१३॥१॥ एवमुत्क्षिप्तमनसादेवीसंकुद्धमानसा ॥ श्वासयामासताम्राक्षीवाष्पगद्यागिरा ॥ १४॥ रुरोदसत्वरंखालातत्रस्थास्फुरिताधरा ॥ किंदेव