पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योगात्ताम्रागौगौरीचेत्यभिधीयते ॥ १५ ॥ यस्मान्ममोपमादत्ताकृष्णवर्णेनशंकर ॥ हरिकालतिवाहूतादेवर्षिगणसेविता ॥ १६ ॥ तस्माद्देहमिमंकृष्णंजुहोमिज्वलितेनले ॥ इत्युक्त्वावार्यमाणातुरिकालीरुषान्विता ॥ १७ ॥ मुमोचहरितच्छायाकांर्तिहरितशाद्वलेो। चिक्षेपदोषंरागेणज्वलितेहव्यवाहने ॥ १८ ॥ पुनःपर्वतराजस्यगृहेगौरीवभूवसा ॥ महादेवस्यदेहादेंस्थितासंपूज्यतेसुरैः ॥ १९ ॥| एवंसारिकालीतिगौरीशस्यव्यवस्थिता ॥ पूजनीयामहादेवीमंत्रेणानेनपांडव ॥२०॥ हरकर्मसमुत्पन्नेहरकायेहरििप्रये ॥ मांचाहीशस्य मूर्तिस्थेप्रणतास्तुनमोनमः ॥ २१ ॥ इत्थंसंपूज्यनैवेद्यदद्याद्विप्रायपांडव ॥ तांचप्रातर्जलेरम्येमंत्रेणैवविसर्जयेत् ॥ २२॥ अचैितासि मयाभक्त्यागच्छदेविसुरालयम् ॥ हरकालेशिवेगौरिपुनरागमनायच ॥२३॥ एवंयःपांडवश्रेष्ठहरिकालीवतंचरेत् ॥ वर्षेवर्षेविधानेन नारीनरपतेशुभा।॥२४ । सायत्फूलमवाप्तोतिच्छुणुष्वनराधिप। मत्र्यलोकेचिरंतिष्ठत्सर्वरोगविवर्जिता ॥२६॥सर्वभोगसमायुक्तासँ भाग्यबलगर्विता ॥ पुत्रपौत्रसुदृन्मित्रनप्तृदौहित्रसंकुला ॥ २६ ॥ सायंवर्षशतंयावद्रोगान्भुक्त्वामहीतले । ततोवसानेदेहस्यशिवज्ञाना महामुने ॥ २७॥चिरभमहाकालनंदीश्वरविनायकाः ॥ तदाज्ञाकूिराःसर्वेमहादेवप्रसादतः॥ २८॥ संपूर्णसूर्यगूणसप्तरूिढशस्या तांवहिमाद्रिदुहितांहरिकालिकाख्याम् ॥ संपूज्यजागरमनुद्धतगीतवाद्येर्यच्छंतियाइभवंतिपतिप्रियास्ताः॥ २९॥इतिश्रीभविष्येमहापुः राणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेरिकालीतृतीयाव्रतंनामविंशोऽध्यायः ॥२०॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच।॥ अथपृच्छामि। भगवन्त्रतंद्वादशमासिकम् ॥ ललिताराधनानाममासमासक्रमेणवा ॥ १॥ कृष्णउवाच।॥ शृणुपांडवयत्नेनयथावृत्तंपुरातनम् ॥ शंकर स्यमहादेव्यासंवादंकुरुसत्तम ॥ २ ॥ कैलासशिखरेरम्येवडुपुष्पफूलोपगे। सहकादुमच्छोचंपकाशोकभूषिते।३। कदंबकुल मोदवशीकृतमधुव्रते ॥ मयूरवसंघुष्टराजहंसोपशोभिते ॥ ४ ॥ मृगक्षगजसिंहेश्वशाखामृगगणावृते ॥ गंधर्वयक्षदेवर्षिसिद्धकिन्नरपन्नगैः ॥| ॥६॥ तपस्विभिर्महाभागैसेव्यमानंसमंततः॥ सुखासीनंमहादेवंभूतसँधैःसमावृतम् ॥६॥ अप्सरोभिपरिवृतमुमानत्वाब्रवीदिदम् ॥ ॥ उमोवाच ॥ भगवन्देवदेवेशशूलपाणेवृषध्वज ॥७॥ कथयस्वमहेशानतृतीयाव्रतमुत्तमम्।ौभाग्यलभतेयेनधनपुत्रान्पशून्सुखम् ॥८॥