पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये ॥ कामात्रिषुलोकेषुदियाभूम्यंतरिक्षजाः ॥ १० ॥ सर्वेपितेनचायत्तावश्यस्तेहंयतःातः ॥ उमोवाच ॥ सत्यमेतत् .

  • "रेशानत्वयिष्टनदुर्लभम् ॥ ११ ॥ किंचित्रिभुवनाभोगभूषणेशशिभूषणे ॥ भक्यात्रियहिमदिविप्रजयंशुिभाशुभम् ॥ १२ ॥|"

विरूपासुलभकाश्चिद्युत्रागुहुपुत्रिका ॥ सुशीलास्तपसाकाश्चिच्छुश्रूभिपीडिताभृशम् ॥ १३॥ शौचाचारसमायुक्तानरोचतेथक स्यचित् ॥ एवंबहुविधेःखैःीड्यमानास्तुदारुणैः ॥ १४ ॥ शरणंमांप्रपन्नास्ताकृपाष्टिस्तोद्यहम् ॥ येनतासुखसंभोगरूप लावण्यसंपदा ॥ १५ ॥ पुत्रैसौभाग्यवित्तींपैर्युक्ताःस्युःसुरसत्तम ॥ तन्मेकथयतत्वेनब्रतानामुत्तमंत्रतम् ॥ १६ ॥ ईश्वरउवाच ॥ माघेमसिसितेपक्षेतृतीयायांयंतव्रताः ॥ मुखंप्रक्षाल्यहस्तौचपादौचैवसमाहितः ॥ १७ ॥ उपासस्यनियमंतधावनपूर्वकम् । मध्याहेतुतस्नानविल्वैरामलकैःशुभैः॥१८॥ स्नात्वातीर्थजलेशुभेवाससीरिधायच ॥ सुगंधैःसुमनोभिश्चप्रभूतैकुंकुमादिभिः॥१९॥ अर्चयतिसादेविवांभायाभक्तवत्सले। कपूराचैस्तथाधूनवेशार्करादिभिः ॥ २० ॥ यदृच्छालाभसंपत्रैधूपदीपार्चनादिभिः॥ नोम्नेशानगृहीत्ातुप्रतीक्षेद्धटिकांततः॥ २१ ॥ पात्रेताम्रमयेशुद्वेजलातविमिश्रिते ॥ सहिरण्यंद्विलंकृत्वामंत्रपूर्वसमाधिना ॥२२॥ शिरसिप्रक्षिपेत्तोयंध्यायंतिमनसेप्सितम् ॥ ब्रह्मावर्तात्समायाताब्रह्मयोनेििनर्गता ॥ २३ ॥ भद्रेश्वरातोदेवीललिताशंकरप्रिया । ुगंगादोरहरंप्राप्तागङ्गाजलपवितिा॥२४॥सौभाग्यारोग्यपुत्रार्थमर्थार्थेरवलभे ॥ आयाताघटिकांभद्रेप्रतीक्षस्वनमोनमः ॥ २५ ॥ दत्त्वाहिरण्यंततस्मैप्राशयीतकुशोदकम्। आचम्यप्रयतोभूत्वाभूमिस्थाक्षपयेत्क्षप ॥ २६ ॥ ध्यायमानामादेर्वोहरितेयवसंस्तरे ॥ ॥२८॥ िद्वतीयेपार्वतीनामतृतीयेशंकरप्रिया॥ भवान्यथचतुर्थेवंस्कंदमाताथपञ्चमे ॥२९॥ दक्षस्यदुहितापष्टमैनाकीसप्तमस्मृता ॥| | १ च तत्वतः-इoपा० । ३ ततःसायंगृहीत्वातु-इ•पा० । ३ जनवलभे-इ०पा० । ४ मुदा-३०पा० ।