पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|थवा॥४॥ाकुपक्षतृतीयायांस्नातःसौरसर्षपैः ॥ गोरोचनसुगोमूत्रमुस्तागोशकृतंतथा ॥५॥ दधिचंदनसंमिश्रललाटेतिलकंन्यसेत् ॥ सौ भायारोग्यकृद्यस्यात्सदाचललिताप्रियम् ॥६ ॥ प्रतिपक्षंतृतीयाचवद्वावापीतवाससी ॥ धारयेदथवारक्तपीतानिकुसुमानिच ॥ ७ ॥ विधवाप्यनुरक्तानिकुमारीशुकवासी ॥ देव्यचीपञ्चगव्येनततःक्षणिकेवलम् ॥ ८ ॥ स्रापयेन्मधुनातत्पुष्पगंधोकेनच ॥ पूज येच्छुकपुष्पैश्वफलैर्नानाविधैरपि ॥९॥ धान्यकाजाजलवणगुडक्षरघूतादिभिः॥ शुक़ाक्षतैस्तिलैरच्यललितांय-सार्चयेत् ॥१०॥ आपादाद्यर्चनंकुर्याद्रौर्यासम्यक्समासतः ॥ वरदायैनमःपादौतथागुल्फौश्रियेनम ॥ ११ ॥ अशोकायैनमोर्जघेभवान्यैजानुनीतथा ॥ ऊरूमांगल्यकारिण्यैकामदेव्यैतथाकटिम् ॥१२॥ पदोद्भवायैजठरमुरःकामप्रियेनमः॥ करौसौभाग्यवासिन्यैवाहूशशिमुखाश्रयै ॥१३॥ मुखंकंदर्पवासिन्यैपार्वत्यैतुस्मितंतथा ॥ गौय्यैनमस्तथानासांसुनेत्रायैचोचने ॥ १४ ॥ तुष्टपैलूटफलकंकात्यायून्यौशिरस्तथा। नमोगॉयैनमःसृष्टचैनमःकांत्यैनमश्रियै ॥ १५॥ रंभायैललितायैचवासुदेव्यैनमोनमः ॥ एवंसंपूज्यविधिवद्ग्रतःपद्ममालिखेत् ॥ १६॥ पत्रैदाभिर्युकुंकुमेनसकर्णिकम् ॥ पूर्वेणविन्यसेद्वौरीमपणचततःपरम् ॥ १७ ॥ भवानींदाक्षणेतद्वदुद्राणींचततःपरम् ॥ विन्यसे । पश्चिमेसौम्यांतोमदनवासिनीम् ॥१८॥ वायव्यांपाटलावासामुत्तरेणतोद्युमाम्॥लक्ष्मस्वाहांस्वधांतुष्टिमंगलांकुमुदांसतीम् ॥१९॥ रुद्राणींमध्यतःस्थाप्यलालेतांकर्णिकोपरि ॥ कुसुमैरक्षतैशुभैर्नमस्कारेणविन्यसेत् ॥ २० ॥ गीतमंगलघोपंचकारयित्वासुवासिनीः ॥ पूजयेद्रक्तवासोभीरक्तमाल्यानुलेपनैः ॥ २१ ॥ सिंदूरंस्रानचूर्णचतासांशिरासपातयेत् ॥ सिंदूरंकुंकुमंस्रानमिष्टसत्याःसदायतः ॥२२॥ नभस्येपूजयेद्वैौरीसुत्पलैरसितैस्तथा ॥ बंधुजीवैराश्वयुजेकार्तिकेशतपत्रकैः ॥ २३ ॥ कुंदपुष्पैमार्गशीरेपौषेवैकुंकुमनेच ॥ माघेतुपू |जयेद्देवींदुिवारेणभक्तितः ॥ २४ ॥ जात्यातुफाल्गुनेपूज्यापार्वतीपांडुनंदन ॥ चैत्रेचमळिकाशकॅवेंशाखेगंधपाटलैः ॥ २५ ॥ । ज्येष्ठकमलमंदारराषाढेचंपकांबुजैः ॥ कदैवैरथमालत्याश्रावणेपूजयेदुमाम् ॥ २६ ॥ गोमूत्रंगोमयंक्षीरंदधिसर्पिकुशोदकम् ॥ वि १ व्यक्तम्-इ० पा० ।