पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. ॥ ||॥२८॥ प्रतिपक्षद्वितीयायांमयाप्रोतंवरानने ॥ ब्राह्मणंब्राह्मणींचैशूिगोरीप्रकल्प्यच ।। २९ । भूोजयित्वाचेद्रयावन्नमा

  • "|ल्यानुलेपनैः ॥ पुंसःपीतांवरेद्वात्रियाकौमुंभवाससी ॥ ३० ॥ निष्पावाजाजिलवणमिक्षुदण्डंगुणान्वृतम् ॥ त्रिपंदद्यात्फलं

पुंसःसुवर्णोत्पलसंयुतम् ॥ ३१ ॥ यथानदेवदेवेशस्त्वांपिरत्यज्यगच्छति ॥ तथामांसंपरित्यज्यपतिर्नान्यत्रगच्छतु ॥ ३२ ॥ कुमुदाविमलानंताभवानीवसुधाशिवा ॥ ललिताकमलागौरीसतीरंभाथुपार्वती ॥ ३३ ॥ नभस्यादिषुमासेषुप्रीयतामृित्युदीरयेत् ॥ तथोपदेष्टारमपिपूजयेद्यत्नतोगुरुम् ॥ नपूज्यतेगुरुर्यत्रसर्वास्तत्राफलाःक्रियाः॥३६॥ उक्तानंततृतीयैषासदानंदफलप्रदा ॥ सर्वपापहरा देवीसौभाग्यारोग्यवधिनी ॥ ३७ ॥ नचैनांवित्तशाठ्येनकदाचिदपिलंघयेत् ॥ नरोवायद्विानारीवित्तशाब्यात्पतत्यधः॥३८॥ गर्भि ग्रीसूतिकानांकुमारीचाथरोगयुक् ॥ यदाश्रद्धातान्येनांक्रयमाणंतुकारयेत् ॥ ३९॥ इमामनंतफलदुतृितीयांयसमाचरंत्॥ कल्प पुयात् ॥ ४१ ॥ नारीवाकुरुतेयाकुमारीविधतथा । सोऽपतत्फलमाप्रतिगैर्यनुग्रहभाविता ॥ ४२। इतिपठतिपृणोतिवायइत्थंगिरितनयान्तदुि लोकसंस्थः॥ मतिमपिचददातिसोऽपिदेवैरमरवधूजनकिंनरैश्चपूज्यः॥ ४३ ॥ ॥ इतेि अनंततृतीयान्नतम्॥ ॥ श्रीकृष्णउवाच ॥ अन्यूपिप्रवक्ष्यामितृतीयांपापनाशिनीम्। रसकल्याणिनीनामपुराकल्पविोविदुः॥४॥ माघमासेतुसंप्राप्यतृतीयांशुकृपक्षिकाम्॥ प्रातर्गव्येनपयसातिलैस्नानंसमाचरेत् ॥ ४५ ॥ स्नापयेन्मधुनादेर्वीतथैवेक्षुरसेनच। पुनपूजाप्रकर्तव्याजात्यावाकुंकुमेनवा॥४६॥ दक्षिणांगानिसंपूज्यतोवामानेिपूजयेत् ॥ ललितायैनमपादौशुल्कंतद्वद्यार्चयेत् ॥ ४७ ॥ जघेजानूतथासत्यैतथोरश्चश्रियैनमः ॥ मदनालायैतुकमिदनायैतथोदरम् ॥ ४८॥ स्तनौमदनवासिन्यैकुमुदायेचकंधरम्। भुजान्भुजायंमाधढ्यैकमलाद्युपस्थितम्॥४९॥१|| १पुष्पमंत्रविधानेन-इ०पा० ।