पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|सापितत्फलमाप्नोतिदेव्यनुग्रहलालिता ॥ प्रतिपक्षमुपोष्यैवंमंत्रार्चनविधानत ॥ २५ ॥ रुद्राणीलोकमान्नेोतिपुनरावृतिदुर्लभम् ॥ यइदंशृणुयान्नित्यंश्रावयेद्वापिमानवः ॥ शक्रलोकेसगंधर्वैःपूज्यतेऽब्दशतत्रयम् ॥ २६ ॥ आनंददांसकलदुःखहरांतृतीयांयास्रीकरो तिविधिवत्सधवाधवाच ॥ सास्वगृहेसुखशतान्यनुभूयभूयोगौरीपुरंसदयेितामुदिताप्रयाति ॥ २७ ॥ इति श्रीभविष्येमहापुराणेउत्त रपर्वाणेिश्रीकृष्णयुधिष्ठिरसंवादे आद्रनन्दकरीतृतीयावतंनामसप्तविंशतितमोऽध्यायः ॥२७॥७॥युधिष्ठिरउवाच॥चैत्रेभाद्रपदेमाषेरूपसौ भाग्यपुत्रदम् ॥ तृतीयात्रयमेतन्मेकृष्णकस्मान्नकीर्तितम् ॥१॥किमहंभक्तिरहितस्रयीमार्गातिगोनरः॥ सुप्रसिद्धंजगत्येतद्रपितंकेनहेतु |ना ॥२॥ भवान्सर्वार्थानुकूलःसर्वज्ञइतिमेमतिः ॥ श्रीकृष्णउवाच। ब्रतंचैतजगत्ख्यातंनाख्यातंतेनतेमया ॥ ३॥ यद्यस्तिश्रवणेखाः श्रूयतांपाण्डुनन्दन ॥ कोऽन्यःश्रोताजगत्यस्मिन्भवतासदृशोभुवि ॥ ४ ॥ जयाचावजयाचैवउमाया:परिचारिके ॥ आगत्यमुनिकन्या भिपृष्टभीष्टफलच्छया ॥ ५ ॥ भवत्यौसर्वदादेव्याश्चित्तवृत्तिविदोकिल ॥ केनव्रतोपचारेणकस्मिन्नहनिपार्वती ॥ ६ ॥ पूजितातुष्टिमभ्येतिमत्रैकैश्चवरानने ॥ तासांतद्वचनंश्रुत्वाजयाप्रोवाचसादरम् ॥ ७ ॥ श्रूयतामभिधास्यामिसर्वकामफलप्रदम् । ब्रतमुत्सवसंयुकंनरनारीमनोरमम् ॥ ८ ॥ चैसिततृतीयायांदन्तधावनपूर्वकम् ॥ उपवा सस्यनियमंगृह्णीयाद्भक्तिभावितम् ॥ ९ । सकुंकुमंसतांबूलंसिन्दूरंरक्तवाससी ॥ विधवासोपवासाप्यवैधव्यकरणंपरम् ॥ १० ॥ विधवायातिमार्गेणकुमारीतुयदृच्छया ॥ कुर्यादभ्यर्चनविधिंश्रूयतांमंत्रविक्रमः ॥ ११॥नेत्रपट्टपटीवत्रैर्वस्रमण्डपिकांशुभाम् ॥ कारयेत्कुसुमामोददिव्याभरणभूषिताम् ॥१२॥ प्रवालवतातामंतर्दिव्यवितानकाम्॥विन्यस्तपूर्णकलशांसत्पीठस्थापितद्विजाम्॥ १३| पुरतकारयकुण्डंहस्तमात्रंसमेखलम्। ततःस्नातानुलिप्ताचपरिधायसुवासी॥१४॥देवान्पतृन्समभ्युच्यतदेवीगृहंत्रजेत् ॥ नामष्टिकेनसंपूज्यागौरीगोपतिवल्लभा॥१५॥ तत्कालप्रभवैःपुष्पैर्गन्धालिवकुलाकुलैः ॥ कुंकुमेनसमाँलभ्यकर्परागरुचन्दनैः ॥ १६ ॥एवंसंपूज्यविधिवत्सपेनाधिवासयेत् ॥ १|| १ अब्दशतद्वयम्-इ०पा० २ बिभृयात्सोपवासापि-इ० पा० । ३ समालक्ष्य-इ० पा० ।