पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उ०५ ०पु०||पार्वतीललितागौरीगांधारीशारीशिवा ॥ १७॥ उमासतीसमुद्दिष्टनामाष्टकमिदंमया ॥ लडुकैसण्डवेश्वगुणकैसिंहकेसरै ॥, ३२ ॥ ||१८| सोमालकैःकोकसरैःखण्डखाद्यकरंबकैः ॥ घृतपकैर्वहुविधैसुपकफलकल्पितैः ॥ १९ ॥ दृष्टिप्राणहरैर्टद्येनैवेद्येमीणयेदुमा अ० म् ॥ कंटुखंडंजीरकंचकुंकुमंलवणाद्वैकम् ॥ २० ॥ इक्षुदंडानक्षवैचहरिद्रान्पुिरोन्यसेत् ॥ नालिकेरानामलकान्मातुलुगान्सदा। डिमान् ॥ २१ ॥ कूष्माण्डकर्कटीतनारङ्गपनसादिकान् ॥ कालोद्रवानिचान्यानिफलानिविनिवेदयेत् ॥ २२ ॥ गृहाद्यु दूखलशिलासूर्यान्प्रणतिभिसह ॥ नेत्रांजनशालाकाश्चनखरेचनकानिच ॥ २३ ॥ दर्पणैवंशृपात्रणिभवान्यिवनिवेदयेत् । शंखतूर्यनिनादेनगीतमङ्गलानःस्वनैः॥२४॥ भक्त्यासंपूजयेद्देवींस्वाक्याशिवलुभाम्॥ ततोऽस्तसमयेभानोःकुमार्यःकरकैर्नवैः॥२५॥ स्रानंकुर्युर्मुदायुक्तासौभाग्यारोग्यवृद्धये ॥ यामेयामेगतेस्रानदेवीपूजनमेवच ॥ २६॥ तैरेवनामभिहमस्तिलाज्येनप्रशस्यते ॥ पद्मास। |नस्थितासाध्वीतेनैवाद्रेणवाससा।॥२७॥ गौरीमुखेक्षणपरातांरात्रिमतिवाहयेत् ॥ काश्चिद्वाचंतिसंहृष्टाःकाश्चित्यंतिहर्पिताः॥२८॥ कथयंतिकथाकाश्चिद्देव्यास्तत्रमहोत्सवे ॥ गीतालानुसंवद्धमनुद्धतमनाकुलम् ॥२९॥ नृत्यंतिस्मपुरंदेव्याःकाश्चिदुलसितध्रुवम्। नृत्येनदृष्यतिहरोगौरीगीतेनतुष्यति ॥ ३० ॥ सद्भावेनाथवासवेंगच्छंतेपरमांमुदम् ॥ सुवासिनीभिस्तांबूलंकुंकुमंकुसुमानिच ॥ ३१ ॥ प्रदेयंजागरवताचान्येषामपिकिंचन ॥ नटैटैिर्भटैश्चैवतथाप्रेक्षणकोत्सवैः ॥३२॥ सखिभिसहितारागिायन्नत्यहितांनयेत् ॥ एवंप्रभा| तसमयेस्रात्संपूज्यपार्वतीम्॥३३॥ ततोवैसमारोहेद्वस्रालंकृतोरणम् ॥ तोलयेत्सतथासीनंगुडेनलवणेनच ॥३४॥ कुंकुमेनाथ |ाशक्त्याकृष्णगरुचंदनैः ॥ पर्वतानामपिछेदैकेचिदिच्छंतिसूरयः॥३५॥ कुंडमंडपसंभारमत्रैस्तत्रैवोभयेत् ॥ लवणेनसहामानं तोलयंतिगुडेनवा ॥३६॥ कयापिभक्तिपरयासौभाग्यमतुलीकृतम्॥एवदेवींग्रणम्यायीक्षमाप्यगृहमाविशेत्॥३७॥ आमंत्र्यशास्त्रकुशलाः ।। नाचारिवधिपारगान् । अत्रंचमधुरप्रायंभोजयित्वासुवासिनीः॥३८॥ स्वयंभुजीतसहसाज्ञातीजनबुधैःस्वकैः ॥ यचदेव्यापुरोदत्तंनेवे द्यादितदिच्छया।॥३९॥ गृहंग्रतिनयेत्सर्वविभज्याभ्रतिमानसा॥ तोद्द्याद्वहस्थेभ्यकृतकृत्याभवेत्तदा ॥ ४०॥विधिर्भाद्रपदेऽप्येष