पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूजयामासतदेवंसर्वव्यापिनमीश्वरम् ॥ ३॥ वृश्चिकस्तत्रसंप्राप्यददंशनृपतिरुषा ॥ तत्कष्टनसभूपालोमृर्छितः पतितोभुवि ॥ ४ ॥ तदातुनिर्भयानन्दोविषमुत्तार्यतस्यवै ॥ भूपर्तिवर्णयामासजैनधर्मपरायणः ॥ ६॥ शृणुराजन्महाभागशत्रून्पण्मानसाधमान् ॥ कामक्रोध स्तथालोभोरतिहिंसाचतृष्णिका ॥ ६ ॥ रजोगुणाचतेजातास्तेषांभेदः पृथक्पृथक् ॥ मोहोदंभोमद्चैवमताशाचगर्हणा ॥ ७ ॥ तमोगुणाचतेजातास्रपूरितजगत् ॥ कामीविष्णुस्तथारुःोधलोभीविधिस्तथा ॥ ८॥ दंभीशूकोयमोमोहीमदीयक्षपतिः स्वयम्। | मायावश्याश्चतेसवेंतर्हित्यूजनेनकिम् ॥९॥ पट्शभिर्जितोयवैसोजिनोमुनिभिः स्मृतः ॥ नजितःसजिनोज्ञेयोऽद्वैतवादनिरंजनः ॥ १० ॥ तस्यध्यानेनभावेनमोक्षवंतोनराः सदा॥ तत्प्रसन्नायोधर्मः शृणुमेवसुधाधिप ॥ ११॥ गोपूजनेनतेदेवास्तुष्टियान्तिसदैवहि। अतोगोपूजनंशुद्वैहिंसासर्वत्रवर्जिता ॥ १२ ॥ मदपानेनसर्वात्माजिनछेदांसमाप्नुयात् ॥ तस्मान्मांसंचपानंचवर्जितंसर्वदैहि ॥ १३॥ न्या येनोपार्जितंत्तिंभोजयेचबुभुक्षितान् ॥ रविरात्माजिनस्यैवतत्प्रकाशेहिभोजयेत् ॥ १४॥इत्येवंवर्णयित्वैनंमंत्रगेिहमुपाययौ ॥ तथैवम त्वासनृपोजिनधर्मगृहीतवान् ॥१९॥ कियताचैवकालेनवेदमाग हिलंपितः ॥ तदातुदुखिताज्ञशिवस्यशरणंयौ ॥ १६॥ वरदा नेनरुद्रस्यपुत्रोजातोमहोत्तमः ॥ धर्मराजइतिख्यातोवेदत्रतपरायणः ॥ १७ ॥ गुणशेखरएवासौपंचत्वेनिरयंययौ ॥ धर्मराजस्तदारा |ज्यंकृतवान्धर्मतःस्वयम् ॥ १८॥ तस्यधर्मप्रभावेनतत्पितास्वर्गमाप्तवान् । त्रयःपत्न्येोभवंस्तस्यगुणरूपामहोत्तमाः ॥ १९ ॥ वसंत समयेराजाताभिः सहवनांतरे ॥ संयातोरमयामासपुष्पभ्रमरनादिते ॥२०॥ श्रमितःसतुभूपालेोराज्ञीभिःसहमोदितः ॥ सरोवरेस्नापितवा। न्मदाघूर्णितलोचनः ॥ २१ ॥ गृहीत्वाकुसुमंपादंकरेराझ्यैसमार्पयत् ॥ यदिहीनत्वमायातापतताकुसुमेनवै ॥ २२॥ दुःखितःसतुभूपालो राज्ञींतामचिकित्सयत् ॥ रात्रौप्राप्तद्वितीयातुचंद्रशलेिनमोहिता ॥ २३॥ आपतद्वयाकुलीभूत्वाशुद्धंपाद्मभूत्ततः ॥ पतितायाश्चशब्दे नतृतीयाज्वरिताभवत् ॥ २४ ॥ तस्यामृच्छतदाक्षीणाद्वितीयायाअजायत ॥ नृपस्पर्शनसासुधूज्र्वरतापंविहायच ॥ २५ ॥ प्रभातेसुंद्रे जातेसताभिर्तृहमाययौ। इत्युक्त्वासतुवैतालेोभूपतिप्राहनम्रधीः ॥२६॥ आसांमध्येमहाराजकाश्रेष्ठासुकुमारका ॥ ॥ राजोवाच॥ ॥|