पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुसौन्दर्यप्रदायकः ॥ सप्तधान्यस्वरूपांचशूर्पसंपूजयेदुमाम् ॥ ४१॥ गोमूत्रप्राशनंगृह्यत्रतेनगोमूत्रसंज्ञिता ॥ माघमासतृतीयायविशे षःश्रूयतामिति ॥ ४२ ॥ पूर्वोतंसकलंकृत्वाप्रभातेयवसंस्तरम् ॥ तोलयित्वाकुन्दपुष्पैःपूजयेत्तत्सुतामिति ॥ ४३॥ एतेनकारणेनो| क्ताचतुर्थीकुन्दसंज्ञया ॥ तृतीयाख्यंमयैततेकथितंसर्वकारणम् ॥ ४४ ॥ जयामुनिकन्यानांयन्पुरासमुदादृतम् ॥ श्रीकृष्णउवाच ॥ आसीद्वदर्भनगरेवेश्यासर्वाङ्गसुन्दरी ॥ ४५ ॥ तयाब्राह्मणवाक्येनसर्वमेतत्कृतंपुरा॥ भुक्त्वाभोगान्महीष्टदत्वादानंयथेप्सया॥ ४६ ॥ कालेनसमनुप्राप्तामरणंमनुजेश्वर ॥ अचिन्त्याराजदुहितासाबभूवातिशोभना ॥ ४७ ॥ अवंतिसुन्दरीनामदेवानामपिसुन्दरी ॥ यविक्रसहस्राणांसहस्रस्यात्कथंचन ॥ ४८॥ तथाििनर्वर्णयितुमशुक्यासासुलोचना। चैत्रतृतीयामाहात्म्यात्सावभूवप्रभावती ॥४९॥ मातापित्रोरतिप्रेष्टशिष्टान्यजनवल्लभा ॥ लब्धाब्धिसंभवायद्वत्कृष्णेनाकृिष्टकर्मणा ॥ ५० ॥ ततःसाबुभुजेभोगान्भर्वासार्द्धमुदासती ॥ यद्दाद्राह्मणेभ्यःाभूषणंकूटकादिकम् ॥५१॥ तत्प्रभावेणसालेभेसौभाग्यंकिंततःपरम् ॥ पुत्रांश्चजनयामासविष्णुशक्रपराक्रमान्॥५२॥ सर्वास्रशास्रकुशलान्वेदोक्तविधिपारगान् ॥ एवंरूपंमहत्प्राप्यसौभाग्यंपुत्रसंपद्म् ॥ ९३ ॥ भर्तुःसहैवमरणमंतेप्राप्यपतिव्रता ॥ शक्राद्विलोकपालानांभवनेषुयथाक्रमम् ॥ ६४| आक्रम्यब्रह्मलोकंचजगामशिवात्मताम्॥एवंयान्यापिकुरुतेनारीव्रतमिदंशुभम्॥५॥ सारूपसौभाग्यूसुतान्प्रप्यस्वर्गेमहीयते ॥ नदुर्भगाकुलेतस्याकाचिद्रवतिकून्यका ॥ ५६ ॥ नदुर्विनीतश्चसुतोनभृत्योऽप्रियकृद्भवेत् ॥ नदारिचंगृहेतस्मिन्नव्याधिरुपजायते ॥ ५७॥ यत्रसारमतेसाध्वीधमातचामीकरप्रभा॥अन्याश्चयाश्चरिष्यंतिब्राह्मणानुमतेवतम् ॥ ६८ ॥ संपूज्याचकंभक्त्याभूषणाच्छादनादिभिः॥ ताःसर्वसुखसंपन्नाअविपन्नमनोरथाः ॥ भविष्यतिगुरुश्रेष्ठतस्यैदेविनमोस्तुते॥८९॥माघेमा घ्र्यमणिमंडितपादपीठांचेत्रेििचत्रकुसुमोत्करचचिंतांगीम् ॥ सूर्यप्ररूढनवसस्यमयींनभस्येसंपूज्यशंभुदयितांप्रभवंतिनार्यः ॥ ६० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादचैत्रभाद्रपद्माघतृतीयावतवर्णनंनामाष्टाविंशतितमोऽध्यायः॥२८॥छ।युधि। |ष्ठिरउवाच ॥ शुकृपक्षतृतीयास्तुबहवःसमुदाहृता॥ आनन्तर्यन्तंबूहितृतीयोभयसंयुतम्॥१॥हितायसर्वभूतानांललनानविशेषतः॥नाम