पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषिसिद्धामरंब्राह्मविष्णुलोकंसनातनम्॥७१॥भुक्त्वाभोगानशेषांश्चएकविंशत्कुलान्वितः ॥ रत्नयानेसमारूढोगुह्याप्सरससंवृतः ॥७२ ॥ देवविद्याधेरैर्यक्षेर्वतोयतिशिवालयम्। तत्रभुक्त्वामहाभोगान्सभुक्तशिवहून् ॥७३॥भुक्त्वाभोगान्यदाभूतःकदाचित्तपसःक्षयात् ॥ पृथिव्यांतुसमागम्यभवेत्सकलभूमिप ॥७४॥ श्रीवासमाचरेद्यातुमहादेवीतुजायते ॥ आनंतर्यव्यवच्छिन्नान्भोगान्देवीउमायथा ॥७५॥ त्रैलोक्यपतिरुद्रेणाभुक्तसहितातथा। मनुर्देव्यायथामाशाच्याशक्रोयथासुखम् ॥ ७६ ॥ नैरंतर्ययथासौख्यंसाभुक्तपातनासह ॥ मु। नेररुंधतीयद्वद्विष्णोर्लक्ष्मीर्टदिस्थिता ॥७७॥तथातयोर्महत्सौख्यनैरंतर्यद्दिजायते ॥ सावित्रीब्रह्मणोयद्वगातोयनिधेर्यथा ॥७८॥ अव्य वच्छिन्नयोश्रीतिस्तथाजन्मनिजन्मनि ॥ अथजन्मन्योन्यस्मिन्त्रतमेतत्कृतंभवेत् ॥ ७९ ॥ तेनैवपतिनासानवियोगमुपैतिसा ॥| योजनायुतसाहस्रसुरूपामण्डलेभवेत् ॥ ८० ॥ अर्षांच्यासुभगासाध्वीपुत्रपौत्रैरलंकृता । एततेनिखिलंप्रोक्तमानंतर्यव्रतंमया ॥८१॥ भक्तायसुविनीतायकथितव्यंनचान्यथा ॥८२॥ एषाविशेषविहिताभिहितातृतीयायानंतरीत्यविधवाभिरुदीरितोचैः ॥ एतामुपोष्यि धिवत्प्रतिपक्षयोगात्रैवांतरंसुतसुट्टत्स्वजनैरुपैति ॥ ८३ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअनंतरतृती| यात्रतवर्णनंनामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ | वहुनात्रकिमुतेनकिंबह्वक्षरमालया। वैशाख स्यसितामैकांतृतीयांश्धृणुपाण्डव ॥ १ ॥ स्रानंदानंजपोहोमःस्वाध्यायःपितृतर्पणम् ॥ यदस्यांक्रियतेकिञ्चित्सर्वस्यात्तदिहाक्षयम् ॥ २ ॥ आौकृतयुगस्येयंयुगादिस्तेनकथ्यते ॥ सर्वपापप्रशमनीसर्वसौख्यप्रदायिनी ॥ ३ ॥ शाकलेनगरेकश्चिद्धर्मनामाभवद्वणिक् ॥ िप्रयं वदःसत्यरतोदेवब्राह्मणपूजकः ॥ ४ ॥ तेनश्रुतंवाच्यमानंतृतीयारोहिणीपुरा ॥ यदास्यादुधसंयुक्तातदासाचमहाफला ॥ ५ ॥ तस्यांय? दीयतेििचत्स्व चाक्षयंभवेत् ॥ इतिश्रुत्वासगङ्गायांसंतप्पितृदेवताः॥६॥ गृहमागत्यकरकान्सानुदूकसंयुतान् ॥ अंबुपूर्णान् हेकुंभान्क्रमाविशेषतस्तदा ॥ ७॥ यवगोधूमचणकसकुद्ध्यौदनंतथा ॥ इक्षुक्षीरविकारांश्चसहिरण्यांश्चशक्तितः ॥ ८॥ शुचिःशुद्धेन मनसाब्राह्मणेभ्योद्दौवाणिकू ॥ भार्ययावार्यमाणोपिकुटुंबासक्तचिंतया ॥ ९॥ तावत्सचस्थितसत्वेमत्त्वासविनश्वरम् ॥ धर्मार्थकाम