पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयासुकुमारीचतासांमध्येमहोत्तमा ॥२७॥ वायुप्रकृतिश्चासौपद्मपुष्पेणखांजता ।॥ तिांशुनाद्वितीयातुमुच्छिताकफभावतः॥२८॥ुप्र०१. शब्दमात्रेणसंतापोयस्यांजातोहिसोत्तमा। िवहस्याहपुनर्देवाभवभक्तमहीपतिम्॥२९॥जैनधर्मप्रधानोवेिदधर्मोथवावद ॥ सहोवाचप्र धानोऽसौवेद्धर्मः सनातनः॥३०॥ अष्टौश्रेण्यहितस्यैब्रह्मणोव्यक्तरूपिणः॥ शूद्रोवैश्यस्तथाक्षत्रीब्राह्मणोत्रह्मचर्यकः॥३१॥गेहोवन्योय/अ*१ तिश्चैवक्रमाच्छेष्ठाप्रकीर्तिताः ः कृत्वानरिसंसर्गयतिवद्वर्ततेही॥३२॥ सपापीनरकंयातियावदाभूतसंप्तवम् गृहेषुतिवद्धर्मोजेन १|शात्रेप्रकीर्तितः॥ पाखंडः सस्मृतःप्राशैर्वर्जनीयहिसर्वदा॥३३॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीये| तिहासमुचयेदशमोऽध्यायः॥१०॥ ॥सूतउवाच॥भोःशौनकमहाभागसवैतालोहिंदेवता। राजानमब्रवीद्वाथांधर्मप्रश्रमयीशुभाम् ॥१॥ राजन्पुण्यपुरेरम्येनानाजननिषेविते ॥ धर्मवलभभूपालस्तत्रराज्यंपुराकरोत् ॥२॥ सत्यप्रकाशस्तन्मंत्रीलक्ष्मीश्चामात्यकामिनी॥कदाचेि त्तु भूपालोमंत्रिणंप्राहधर्मवित् ॥ ३॥ आनंदः कतिधालोकेतन्ममाचक्ष्वसत्तम ॥ सहोवाचमहाराजसुखश्वचतुर्विधः ॥ ४॥ ब्रह्मचा }र्याश्रमेयोंवैब्रह्मानंदोमहोत्तमः ॥ गार्हस्थ्येविषयानंदोमध्यमः कथितोबुधैः ॥ ५॥ वानप्रस्थेमहाराजसधर्मानंदकोऽधमः॥कर्मकांडेनचानं दः सत्यधर्मःसवैस्मृतः ॥ ६॥ संन्यस्तेतुशिवानंदस्सहिसर्वोत्तमोत्तमः ॥विषयानंदकोराजन्त्रीप्रधानःप्रकीर्तितः॥७॥त्रियंविनासुखंना स्तिगृहस्थाश्रमकेनृप॥इतिश्रुत्वासभूपालदेशांतरमुपाययौ ॥८॥ पत्नीमन्वेषयामासस्वयोग्यांधर्मतत्पराम् ॥ प्राप्तवान्नतुवामांगम नोवृत्त्यनुसारिणीम् ॥ ९॥ सभूपोमंत्रिणग्राहनारीमन्वेषयाद्यभोः ॥ नोचेत्प्राणानहंत्यज्येसत्यंवाक्यंब्रवीम्यहम् ॥१०॥इतिश्रुत्वायोमं त्रीदेशाद्देशांतरंप्रति ॥ सिंधुदेशेचसंप्राप्यसमुद्रंप्रतिसोऽगमत् ॥ ११ ॥ तुष्टावमनसासिंधुसर्वतीर्थपशुिभम् ॥ बुद्धिप्रकाशउवाच । सिंधुदेवनमस्तुभ्यंसर्वत्नालयप्रभो॥ १२॥ अहंतेशरणंप्राप्तःशरणागतवत्सल । वांनममिजलाधीशंगंगादिसरितांपतिम् ॥ १३॥ स्रीरत्नदेहिराज्ञोऽथेनोचेत्प्राणांस्त्यजाम्यहम् ॥ इतिश्रुत्वाप्रसन्नात्मासागरःसरितांपतिः॥१४॥जलेवृक्षंसुवर्णागंपत्रविदुमकंमहत् ॥ मुक्ता||॥ १७ फलावितदिव्यंमत्रिणेसंदर्शह ॥ १५ ॥ तस्योपरिस्थितावालामुकुमारीमनोरमा। तत्रैवसालयंजातावृक्षेणसहभूपते ॥ १६ ॥इति