पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१, पञ्चम्यांप्रतिपक्षेचपूजयित्वासुवासिनीः ॥ तिलैश्चतंदुलप्रस्थंघृतपात्रेणसंयुतम् ॥ १२ ॥ क्षीरंतथाहिरण्यंचगायत्रीप्रीयतामिति ॥ संध्यायांचतोमौनंतद्वतंतुसमाचरेत् ॥ १३॥नांतराभोजनंकुर्याद्यावन्मासास्रयोदश ॥ समाप्तुव्रतेदद्याद्राजनंशुकृतंडुलै ॥ १४ ॥ पूर्णसुवस्रयुग्मंचगांचविप्रायभोजनम् ॥ देव्यैवितानंघंटांचासतेनेत्रंपटान्वितम् ॥ १५ ॥ चन्दनंवभ्रयुग्मंचद्ध्यशिरैर्युतम् ॥ तथोपदेष्टारमपिभक्यासंपूजयेद्वरुम्॥१६॥वित्तशाठ्येनरहितोवस्रमाल्यानुलेपनैः॥ अनेनविधिनायस्तुकुर्यात्सारस्वतंत्रतम् ॥१७॥ विद्यावानर्थयुक्तश्चरक्तकंठश्चजायते ॥ सरस्वत्याःप्रसादेनव्यासवतुकविर्भवेत् ॥ १८ ॥ नारीवाकुरुतेयातुसापितत्फलभागिनी ॥ ब्रह्मलोकेवसेत्तावद्यावत्कल्पायुतत्रयम् ॥ १९॥ सारस्वतंत्रतंयस्तुशृणुयादपियःपठेत् ॥ विद्याधरपुरेसोऽपिवसेत्कल्पायुतत्रयम् ॥२०॥ संवत्सरंव्रतवरेणसरस्वतीयेसंपूजयंतिजगतोजननीजनित्रीम् ॥विद्यावदातटद्यामधुरस्वरास्तेरूपान्वितावहुकलाकुशलाभवंति ॥ २१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वाणेिश्रीकृष्णयुधिष्ठिरसंवादेसारस्वतव्रतनिरूपणेनामपंचत्रिंशत्तमोऽध्यायः॥३५॥७॥श्रीकृष्णउवाच॥पं चमीदयेिताराजन्नागानंदविवर्द्धनी॥पञ्चम्यांकेिलनागानांभवतीत्युत्सवोमान् ॥१॥ वासुकिस्तक्षकचैवकालिकोमणिभद्रकः॥धृतराष्ट्रौख} तश्चकूर्कोटकधनंजयौ ॥२॥ एतेप्रयच्छंत्यभयंप्राणिनांप्राणजीवनामूपञ्चम्यांस्रापयंतीहनागान्क्षीरेणयेनराः॥॥तेषांकुलेप्रयच्छंतिअभ यंप्राणिनांसदा॥ाप्तानागायदामात्रादह्यमानादिवानिशम्॥४॥निर्वापितागवांक्षीरैस्ततःप्रभृतिवल्लभाः॥ युधिष्ठिरउवाच॥मात्राशप्ताकथं नागाकिमुद्दिश्यचकारणम् ॥५॥ कथंवार्तस्यशापस्यविनाशोऽभूजनार्दन ॥ श्रीकृष्णउवाच॥उचैःश्रवाश्वराजश्चतवर्णोऽमृतोद्रवः॥६॥ तंदृष्टाचाब्रवीत्कटूर्नागानांजननीस्वसाम् ॥ अश्वरत्नमिदंथेतंपश्यपश्यामृतोद्रवम् ॥ ७॥ कृष्णांश्चपश्यसेवालान्सर्वश्रेतानुताद्यवै॥१ ॥ विनतोवाच ॥ सर्वधेतोहयवरोनार्यकृष्णोनलोहितः॥८॥ कथंत्वंपश्यसेकूष्णविनतोवाचतांस्वसामू । कदूरुवाच ॥ पश्येहमेक नयनाकृष्णबालसमन्वितम् ॥ ९॥द्विनेत्राचत्वनितेनपश्यसिपणंकुरु ॥ विनतोवाच ॥ अहंदासीभवित्रीतेकृष्णकेशेप्रदर्शिते ॥१०॥ १ मन्द्मभवत्प्रसादात्कस्य माधव-३०पा० ।