पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१अ निष्टमभूकिल ॥ एवंसश्रीकमभवत्सदेवासुरमानुषम् ॥ ३६ ॥ जूचजगतांश्रेष्ठन्तस्यास्यप्रभावत युधाठरउवाच कथमेतद्वतंकृष्णक्रियतेमनुजैःकदा ॥ ३७ ॥ प्रारभ्यतेपार्यतेचसर्ववद्यदूत्तम ॥ श्रीकृष्णउवाच ॥ ॥ मागेशंपास तेपक्षेपंचम्यांपतगोदये ॥ ३८ उपवासस्यनियमंकुर्यादाशुसुट्टादि । स्वर्णरौप्यारकूटोत्थाताम्रमृत्काष्ठनाथवा ॥ ३९

"/१०/ तत्रस्थांपूजयेद्देवपुष्पैस्तत्कालसंभवैः ॥ चपलायैनमःादौचंचलायैपजानुनी ॥ ४३ ॥ कर्टिकमलवासिन्यैनाभिंख्यात्यैनमोनम स्तनौमन्मथवासिन्यैललितायैभुजद्वयम् ॥४४॥ उत्कंठितायैकंठंचमाधव्यैमुखमण्डलम् ॥ नमश्रियैशिरःपूज्यदद्यात्रैवेद्यमाद्रात्॥४५ फलानिचयथालाभंविरूढान्धान्यसंचयान् ॥ तमुवासिनीपूज्याकुसुमैकुंकुमेनच ॥ ४६ ॥ भोजयेन्मधुरात्रेनप्रणिपत्यविसर्जयेत् ॥ ततस्तुतंदुलप्रस्थंघृतपात्रेणसंयुतम् ॥ ४७॥ ब्राह्मणायप्रदातव्यंश्रीशा:संप्रीयतामिति । निर्वत्तदशेषणततोभुञ्जीतवाग्यतः ॥ ४८ मासानुमासंकर्तव्यंविधिनानेनभारत॥ श्रीर्लक्ष्मीःकमलासंपदुमानारायणीतदा॥ ४९॥पद्माधृतिस्थितिःपुष्टिद्धिसिद्धिर्यथाक्रमम्। मासानुमासंराजेन्द्रीयतामितिकीर्तयेत् ॥५०॥ ततश्चद्वादोमासिसंप्राक्षेपंचमेदिने ॥ वस्रमंडपिकांकृत्वापुष्पगन्धाधिवासिताम्॥५१॥ शय्यायांस्थापयेलक्ष्मींसर्वोपस्करसंयुताम् ॥ मौक्तिकाष्टकसंयुक्तनेित्रपट्टावृतस्तनीम् ॥५२॥ सप्तधान्यसमोपेतांरक्षधातुसमन्विताम् सोपस्करांसवत्सांचधेतुंदवाक्षमापयेत् ॥ शीराधिमथोतवष्णोर्वक्षस्थलालये॥५॥ सर्वकामदेनिदियच्छनमोऽस्तुते |