पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततसुवासिनीपूज्यवत्रैराभरणैःशुभैः॥९६॥ भोजयित्वास्वयंपञ्चाटुीतसहवन्धुभिः ॥ एवंय कुरुतेपार्थभक्त्याश्रीपञ्चमीव्रतम्॥५७॥१ अस्यश्रीर्भवनेभातिकुलानामेकाशिातः ॥ नारीवाकुरुतेयातुप्राप्यानुज्ञांस्वभर्तृतः ॥९८॥ सुभगादर्शनीयाचबहुपुत्राचजायते ॥५९॥ श्रीपञ्चमीव्रतमिदूयितंमुरारेर्भक्यासमाचरातपूज्यभृगोस्तूजाम्। राज्यंनिजंसभुभिव्यजनोपभोगान्भुक्त्वाप्रयातिभुवनमधुसूदनस्य |॥६०॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेपञ्चमीव्रतकल्पेश्रीपञ्चमीव्रतानरूपणंनामसप्तत्रिंशत्तमोऽध्यायः॥३७॥ इतिपंचमीकूल्पसमाप्तः॥युधिष्ठिरउवाच॥षष्टविधान्मधुनाकथयस्वजनार्दनlसर्वव्याधिप्रशमनंसर्वकर्मफलप्रदम्॥१॥श्रुतंमयापूज्यमा नोभानुःसर्वप्रयच्छतिादिवाकराराधनमेतस्मात्कथयकेशव॥२॥श्रीकृष्णउवाच॥विशोकपष्टीमतुलांवक्ष्यामिमनुजोत्तमायामुपोष्यनरः शोकंनकदाचिदिहजायते॥३॥माघेकृष्णतिलैःस्नातःपञ्चम्यांशुकपक्षतः॥कृताहारकृशारयातधावनपूर्वकम्॥१॥उपवासव्रतंकृत्वाब्रह्मचा रीभवेन्निशिततःप्रभुतेचोत्थायकृतस्नानस्तूतशुचि५ कृत्वातूकाश्धनंपद्ममर्कोऽयमितिपूजयेत्।करवीरेणरतेनरक्तवस्रयुगेनच॥६॥ यथाविशोकंभवनंत्वयैवादित्यसर्वदा ॥ तथाविशोकतामेस्यात्वद्भक्तिर्जन्मजन्मनि ॥७॥ एवंसंपूज्यषष्ठयांतुशाक्यासंपूजयेद्विजान् ॥ सुष्वासंग्रायगोमूत्रमुत्थायकृतनिश्चयः ॥ ८ ॥ संपूज्यविप्रमत्रेणगुडपात्रसमन्वितः ॥ सुसूक्ष्मवस्रयुगलंब्राह्मणायनिवेदयेत् ॥ ९ ॥ अतैलवणंभुक्त्वासप्तम्यांमौनसंयुतः ॥ ततःपुराणश्रवणंकर्तव्यंभूतिमिच्छता ॥ १० ॥ अनेनवििधनासर्वमुभयोरपिपक्षयोः ॥ कुर्या द्यावत्पुनर्माघशुकुपक्षस्यसप्तमी॥ ११ ॥ बतातेकलशंदद्यात्सुवर्णकमलान्वितम् ॥ शय्यांसोपस्करांतद्वत्कपिलांचपयस्विनीम् ॥१२॥ १|अनेनविधिनायस्तुवित्तशाठ्यविवर्जितः॥ विशोकषष्ठकुरुतेसयातिपरमांगतिम् ॥ १३॥ यावज्जन्मसहस्राणांसाग्रकोटिशतंभवेत् ॥ ता वन्नशोकमभ्येतिरोगदौर्गत्यवर्जितः ॥ १४ ॥ यंप्रार्थयतेकामंतंप्राप्तोतिपुष्कलम् ॥ निष्कामंकुरुतेयस्तुसपरंब्रह्मगच्छति ॥ १५ ॥ यःपठेच्छ्णुयाद्वापिषष्टींशोकविनाशिनीम् ॥ सोपद्रलोकमाप्तोतनदुःखीजायतेकचित् ॥१६॥ येभास्करंदिनकरंकरवीरपुष्पैःसंपूजयंत्य | १ कृष्णपक्षतः-इ०पा० । २ कृतनैत्यकः-इ०पा० ।