पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|श्वरस्यलोके ॥ मतिमपिचद्दृतियोजनानामरवधूजनकिंनरैःसपूज्यः ॥ १८ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्ण युधिष्ठिरसंवादशर्करासप्तमीव्रतवर्णनंनामैकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अतःपरंप्रव। क्ष्यामितद्वत्कमलसप्तमीम् ॥ यस्याःसंकीर्तनादेवतुष्यतीहदिवाकरः॥ १ ॥ वसंतेऽमलसप्तम्यांस्नातःसन्गौरसर्षपैः ॥ तिलपात्रेचसौवा णैनिधायकमलंशुभम् ॥२ ॥ वस्रयुग्मवृतंकृत्वागंधपुष्पैरथार्चयेत् ॥ नमस्तेपद्महस्तायनमस्तेविश्वधारिणे ॥३॥ दिवाकरनमस्तुभ्यं प्रभाकरनमोऽस्तुते। तोद्विकालवेलायामुदकुंभसमन्वितम् ॥ ४ ॥विप्रायद्द्यात्संपूज्यवस्रमाल्यविभूषणैः ॥ अहोरात्रेगतेपश्चादृष्टम्यां भोजयेद्विजान् ॥९॥ यथाशक्याथभुञ्जीतविमांसंतैलवर्जितम्। अनेनििधनाशुछसप्तम्यांमासिमासच ॥६॥ सर्वसमाचरेद्रत्यादि त्तशाध्यविवर्जितः ॥ व्रतांतेशयनंदद्यात्सुवर्णकमलान्वतम् ॥७॥ गावंसदद्याच्छक्यातुसुवर्णाढयांपयस्विनीम्॥ भाजनासनदीपादी दद्यादिष्टानुपस्करान् ॥८॥ अनेनविधिनायस्तुकुर्यात्कमलसप्तमीम् ॥ लक्ष्मीमनन्तामभ्येत्यसूर्यलोकेचमोदते ॥९॥ कल्पेकल्पेत| थालोकान्सप्तगत्वापृथक्पृथक्। अप्सरोभिपरिवृतस्ततोयातिपराङ्गतिम् ॥ १०॥ यःपश्यतीदंशृणुयान्मुहूर्तपठेचभक्यासुमतिंद्दा]; ति । सोऽप्यत्रलक्ष्मीमचलामवाप्यगन्धर्वविद्याधरलोकमेति ॥ ११ ॥ इति श्रीभविष्येमहापुराणेउत्तरपूर्वणिश्रीकृष्णयुधिष्ठिरसंवादे |कमलासप्तमीब्रतवर्णनंनामपंचाशत्तमोऽध्यायः ॥ ५० ॥ ॥६४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अन्यामापप्रवक्ष्यामशाभनाशुभसप्त मीम् ॥ यामुपोष्यनरोगाच्छोकदुःखात्प्रमुच्यते ॥ १ ॥ पुण्यआश्वयुजेमासिकृतस्नानपयशुचिः ॥ ाचयेततोविप्रानारभेच्छुभसप्त मीम् ॥ २॥ कपिलांपूजयेद्रत्यागन्धमाल्यानुलेपनैः ॥ नमामिसूर्यसंभूतामशेषभुवनालयाम् ॥३॥ त्वामहंशुभकल्याणशरीरांससि। द्वये। अथाहृत्यतिलप्रस्थताम्रपात्रेणसंयुतम् ॥ ४॥ काश्चनंवृषभंतद्वद्वस्रमाल्यगुडान्वितम् ॥ दद्याद्दिकालवेलायामर्यमाष्ट्रीयतामि ति ॥९॥ पञ्चगव्यंचसंप्राश्यस्वपेद्भमौविमत्सरः॥ तप्रभातेसंजातेभक्त्यासंतर्पयेद्विजान् ॥६॥ अनेनविधिनादद्यान्मासिमासिसदा १ आर्षम्।