पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|थादेवकीवसुदेवंचयशोदांनन्दमेवच॥५७॥वलदेवंतथापूज्यसर्वपापेप्रमुच्यते॥अर्द्धरात्रेवोदरांपातयेद्वडसर्पिषा॥५८॥ तोवर्दीपनं, कर्तव्यंतत्क्षणाद्रात्रोप्रभातेनवमीदिने॥५९॥यथाममतथाकार्यभगवत्यामहोत्सवम्। ब्राह्मणान्भोजयेच्छयातेभ्योद नाभौमस्य णोगुप्येतस्मैत्रात्मनेनमः॥६२॥ सुजन्मवासुदेवायगोब्राह्मणहितायच ॥ शान्तिास्तुशिवंचास्तुइत्युक्त्वातुविसर्जयेत् उ०५ पुत्रसंतानमारोग्यंधनधान्यादिसद्वहम् ॥ ६५ ॥ शालोक्षुयवसंपूर्णमण्डलंसुमनोहरम् ॥ तस्मिन्नाष्ट्रप्रभुर्मुक्तदीर्घयुर्मनसेप्सितान् । |॥६॥ परचकभयंस्तिस्मिाज्येऽपिाण्डव । पर्जन्यकामवर्षस्यातिभ्योनभूयंभवेत् ॥६७॥ यस्मिन्गृहेपांडुपुत्रक्रियतदेव कीव्रतम् ॥ नतत्रमृतनिष्क्रांतिर्नगर्भपतनंतथा ॥६८॥ नचव्याधिभयंतत्रभवेदितिमतिर्मम ॥ नवैद्यजनसंयोगोनचापकलोगृहे ॥६९॥ संपर्केणापियकश्चित्कुर्याजन्माष्टमीव्रतम् ॥ विष्णुलोकमवाप्तोतिसोऽपिार्थनसंशयः ॥ ७० ॥ जन्माष्टमीजनमनोनयनाभिरामापापा पहासपिनिदितनंदूगोपात्। योदेवकसदयितांजयतीहतस्यांपुत्रानाप्यसमुपैतिपदंसविष्णः ॥७१॥ इतिश्रीभविष्यमहापुराणेउत्तः रपर्वाणिश्रीकृष्णयुधिष्ठिरसंवाद्वेजन्माष्टमीव्रतवर्णनंनामपंचपंचाशत्तमोऽध्यायः ॥ ५॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शुछेभाद्र पदेचैवपक्षेऽष्टम्यांयुधिष्ठिर। दूर्वाष्टमीव्रतंपुण्यःकुर्याच्छूद्रयान्वितः॥ १ ॥ नतस्यक्षयमाप्तोतिसंतानंसप्तपौरुषम् ॥ नंदतेवर्छतेनित्यं यथापूर्वतथाकुलम् ॥ २॥ युधिष्ठिरउवाच ॥ कुतएषासमुत्पन्नादूर्वाकस्माचिरायुषा । कस्माचसापविाचलोकनाथब्रवीहिमे ॥३॥ ॥श्रीकृष्णउवाच॥क्षीरोदसागरेपूर्वमथ्यमानेमृतार्थिनाविष्णुनावाहुजंघाभ्यांयद्वतोमन्द्रोगिरिः॥४॥भ्रमितोवैसर्वेगेनरोमाण्युद्धर्पितानिवै॥ तान्येतानिजलोमभिरुक्षिप्तानतदर्णात् ॥५॥ अजायतशभादूर्वारम्याहरितशाद्वला ||॥५३ ॥ एवमेषासमुत्पन्नादूर्वाविधुतनूरुहा ॥६॥ त स्याश्चोपििवन्यस्तमथितामृतमुत्तमम्॥ देवदानवगन्धर्वयक्षविद्याधरैस्तथा॥७॥ तत्राप्यमृतकुंभस्यपेतुष्यंद्विः ॥ तैरियंस्पृष्टमा|}