पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु० प्रविष्णुध्यात्वाममांशजम्॥ अनघंवासुदेवेना अवंतुनोयतीविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभिः ॥ इविष्णुर्विचक्रमेत्रेधानिदधेपदम् ॥ समूळहमस्यपांसुरे। त्रीणिपदाविचक्रमे|०. १६॥ | विष्णुगोपाअदाभ्यः । अतोधर्माणिधारयन् ॥ विष्णोकर्माणिपश्यतयतोव्रतानेिपस्पशे ॥ इंद्रस्ययुज्यःसखा ॥ तद्विष्णोःपरमंपदंसाप इयंतिमृरयः ॥ दिवीवचक्षुराततम् ॥ तद्विासोविपन्योजागृवांसःसधिते ॥ विष्णोर्यत्परमंपदम्॥ लोकोद्भवैफलैःकन्दैःश्रृंगारैर्वद्रेः वान् ॥७०॥ ऋतावसानेगृह्णीयात्कश्चिदेकोनरोव्रतम् ॥ तेषांमध्येदृढाश्चकुरनवव्रतपारगाः ॥७१॥ इदंजीवनघातीचेत्सत्यंतुसमयोषि तम् ॥ वर्षमेकंततःस्वेच्छाइदंतवानघव्रतम् ॥ ७२ ॥ तत्रोपेक्षणकंकायैनटनर्तकगायकैः॥ प्रभातेतुनवम्यांतंतोयमध्येविसर्जयेत् ॥७३॥|! एवंसकुरुतेयात्रांवर्षेवर्षेचहर्पितः ॥ भक्तियुक्तःश्रद्धयाचसर्वपापैप्रमुच्यते ॥ ७४॥ कुटुंवद्वैतेषांयेषांविष्णुप्रसीदति ॥ आरोग्यंसप्त जन्मानितोयांतिपरांगतिम् ॥ ७५ ॥ एतामौपशमनामनघाष्टमींचकोंतेयसंप्रतिमयाकथितांहिताय ॥ कुर्वत्यनन्यमन सःस्वयशोभिवृद्धयैऋदिषयांतिकृतवीर्यसुतानुरूपम् ॥ ७६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादे अनघाष्टमीव्रतंनामाष्टपंचाशत्तमोऽध्यायः ॥ ५८ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ अथान्यत्संप्रवक्ष्यामित्रतंश्रेयस्करंपरम् ॥ शिवलोकप्रदंपूर्णविधिवन्न बोधत ॥ १ ॥ बारेसोमेसिताष्टम्यांपक्षेप्तोमंसमर्चयेत् ॥ विधिनाचन्द्रचूडालंप्राप्यमेतत्सूचन्दूकम् | |॥ २ ॥ दक्षिणाधेरिंध्यात्वामध्येतुपरितःप्रभुम् ॥ पञ्चामृतादिनादेवंस्थापयित्वायतव्रती ॥ ३ ॥ चंदनेन्दुयुतेनदक्षिणार्ध विलेपयेत् ॥ हरभागंनीलरशिवस्योपरिमौक्तिकम् ॥ ४ ॥ पश्चात्पुष्पैःसमभ्यच्र्यसिकैरतैरनुत्तमैः ॥ नीराजनंपुनःकुर्यात्पंच विंशतिदीपकैः ॥ ६ ॥ अर्षसिद्धेःशुभैर्भक्ष्यैनैवेद्यविनिवेदयेत् ॥ एवंकृतोपवासस्तुप्रभातेपूर्ववच्छिवम् ॥ ६॥ संपूज्याज्यतिलै। "* १ अघाँसद्ध-३० पा० ।।