पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०|तोयश्चचक्रराज्यमतद्रितः ॥३॥जधानतापसंसोऽथप्रमादान्मृगयांगतः॥ मृगंमत्वामहारण्येब्रह्मणैदैवमोहितः ॥ ४॥ तेनकर्मविपा न्द्रब्राह्मणंचरणेरुषा ॥ ६ ॥ लब्ध्वासहचपंचत्वजगामद्विजसंयुतः॥ विपन्नस्तुतसिंहोद्वितीयेऽभूत्सुदारुणः ॥७॥ विदारितमुखहैिं। स्रोनानासत्त्वभयंकरः ॥ जघानासौपुनःश्रेष्टराजन्यंमृगयागतम्॥ ८ ॥ ततोऽपिहुभिःात्रैराजलोकैनिपातितः ॥ पुनव्यशोवभूवासौ तृतीयेऽपिभवांतरे ॥ ९ ॥ तीक्ष्णपादनखाषातव्यापादितमृगान्वयः ॥ तेनापिवैश्योनिधनंनीतकिश्चिद्वनांतरम् ॥१०॥ सनीतः कृमिराशिात्वंलोकैःखातनिपातनात् ॥ संजातस्तुमहानृक्षोनखराहतजंतुरुक् ॥ ११ ॥ जपानवालंचण्डालादौमृत्युमवायात्॥ पञ्चमे । मकरोजातःसमुद्रेतिभयंकरः॥ १२॥त्रियंजघानतरुणधिातुकामामथागताम्॥ प्रभातेशङ्करस्याग्रेशशाङ्कग्रहणेनिशि ॥१३॥ तत्रापि द्धिांतत्त्वजनैःप्राणैवियोजितः॥ पुनःषष्ठभवेजातपिशाचपिशिताशनः ॥ १४ ॥ क्रूरश्छिद्रपरक्षुद्रोनरप्राणवियोजकः ॥ सोऽवती। णनस्यांकर्षयामासकस्यचित् ॥ १५॥ मैत्रेणाहूयसिद्धेनवार्तिकेनव्यसुकृतः ॥ सप्तमेसपुनर्जातोदुर्निरीक्ष्यवपुर्भूशम् ॥१६ ॥ कूरदंष्ट्रकरालास्योमांसशोणितभोजनः ॥ दिग्वासामनुभूमीष्ाष्टिोब्रह्मराक्षसः ॥ १७ ॥ सराष्ट्रर्जशून्यंसर्वचक्रेषिादिषु । आक्रम्यभीमदानराज्ञराक्षसशत्रुणा॥१८ समारोप्यधन्संख्येब्रह्मात्रेणनिपातितः॥भूयोभवात्रसमस्वजन्मन्यष्टमेभुवि॥११॥ वनेत्राणांकुद्धाङ्गोब्राह्मणधिनंगतः॥ तहस्तीचभलूोमातगेनधनुष्मता ॥ २० ॥एकादशेऽपिाञ्चालोभवमध्येतिभीषणः । उ०प० तस्यप्रभावाजातोऽपदुष्टयोनौपुनःपुनः॥२४॥ अवापशीघ्रपंचत्वंसंसारभवसागरे ॥ पुनरेवाभवद्राजाविदर्भायांसुधार्मिकः ॥२६॥||६ | १गौर्जरम्-इ०पा० ।