पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०||भद्राचामुंडाउंटकर्णादिभिर्तृतः ॥ ६० ॥ मातृभिर्भूतसंघातैर्यक्षराक्षसगुह्यकैः ॥ देवदानवगंधर्वसुनिविद्याधरोरगैः ॥ ६१ ॥ अहंकरिष्येशुश्रूपांभर्तुस्तावत्सदास्वयम्॥६॥ रुचीरसवर्तीनित्यंत्यहंकुरुतेगृहेोअकरोद्भर्तृशुश्रूपांशुष्ठनित्यंपतिव्रता॥६७॥ कदा चित्क्रोधमात्सर्यात्सापत्न्यंतिंतया॥स्वयंरुच्यानिहत्यासोशिशुःखंडलाकृतः ॥६८॥ तापिकायांतथास्थाल्यांपकृसिद्धःससंस्कृतः॥ अन्नभोजनवेलायांददातिनृपभाजने ॥ ६९ ॥ तैवैभक्षयितुंदुष्टासामपंभोजनंकिल ॥ अथभोजनवेलायांवत्रेजीवितमाप्तवान् ॥ ७० ॥ उ०प० किंत्वयाचरितंकिश्चिद्वतंदत्तंहुतंतथा ॥ ७२ ॥ सत्यंसत्यंपुनःसत्येनजीवतेिसुतः ॥ मयायंसप्तवारंतुविशल्याकलीकृतः॥७३॥ पक्षःस्वयंकृतःस्थाल्यांव्यंजनैसहभोजनैः ॥ पििवष्यमाणःसपुनःकथंजीवितमाप्तवान् ॥७४॥किंतेसिद्धामहाविद्यामृतसंजीवनीशभा॥ रत्नंमणिहारत्नंयोगानमहौषधम् ॥७६॥ कथयस्वमहाभागेसत्यंसत्यंभगिन्यसि ॥ एवमुक्तरुचिस्तस्याव्याचख्यौवत्सगोत्रतम्॥७६॥ कार्तिकेचैवद्वादश्यांयथाचानुष्ठितंपुरा ॥ ब्रतस्यास्यप्रभावेनपुनर्जीवतिभेसु तः ॥ ७७ ॥ वत्सोमेवत्सवेलायांमृतोऽर्थलभतेपुनः॥ || समागमश्चभवनितैप्रतेिरपि॥७८॥ यथार्थमेतद्वयाख्यातचगद्वादशीव्रतम् ॥ तवापिरुचितत्सर्वभविष्यिशुिभंग्रियम्॥७९॥ एवमुक्तंत्रतंचीर्णरुच्याधुवासुखंधनम् ॥ संप्राप्तजीवितांतेचध्रुवस्थानेनिवेशिता ॥ ८० ॥ ब्रह्मणासृष्टिकारेणरुचिर्भर्वासासिता ॥ दशनक्षत्रसंयुक्तोध्रुवःसोचापिदृश्यते ॥८१॥ ध्रुव चयदादृष्टलोकपापैप्रमुच्यते॥ ॥ युधिष्ठिरउवाच ॥ कीदृशंतद्विधानंचतन्मे ॥६ | १ कृष्णपक्षेतु-इ०पा० ।