पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|हिजनार्दन ॥ ८२ ॥ यत्कृतंशुन्निवचनाच्यायदुकुलोद्भव ॥ ॥श्रीकृष्णउवाच ॥ ॥ संप्राप्तकार्तिकेमासशुक्लपक्षेकुरू त्तम ॥ ८३॥ द्वादश्यांकृतसंकल्पःस्नात्वापुण्येजलाशये ॥ नरोवायदिवानारीएकभकंप्रकल्पयेत् ॥८४॥ ततोमध्याह्नसमयेदृष्टाधेतुंस वत्सका। सुशलांवत्सलांवेतांकपिलांरक्तरूपिणीम्॥८५॥ब्राह्मणक्षत्रियविशांशूद्राणांस्त्रीजनेश्वर। यथाकमेणपूज्यनगंधपुष्पजलाक्षतैः ॥८६॥ कुंकुमालक्तकैदीपैर्माषान्नवटकैशुभैः कुसुमैर्वत्सकंचापिमंत्रेणानेनपांडव॥८७॥“ॐमातारुद्राणांदुहितावसूनांस्वसादित्यानापष्टत स्यनाभिः॥प्रलुवोचंचिकितुषेजनायमागामनागामदिर्तिवधिष्ट'नमोनमःस्वाहा ॥८८॥ इत्थंसंपूज्यगांदृष्टापश्चात्तांचक्षमापयेत् ॥ ऑसर्व देवमयेदेविलोकानांशुभनंदिनl८९मातर्ममाभिलषितंसफलंकुरुनििनlएवम्भ्यर्चयेदेकांगूमेतद्विगाद्विकम्॥९०॥पर्युक्ष्यवारणाभ त्याप्रणम्यशुरभीतः॥ भूमौस्वयंब्रह्मचारीशृणुयात्फलमाणुयात् ॥ यातिगात्रेरोशा णिगवांकौरवनंदन॥९२॥तावत्कालंसवसगिोलोकेनात्रसंशयःामेरोःपुर्यष्टकंरम्यद्रिाग्यमरक्षसाम्॥९३॥वरुणानिलयक्षाणांरुद्रस्त्यु धिष्ठिरतासामुपरिगोलेोकस्तत्रयासिगोत्रती॥९४॥ ऊर्जेसितेद्विद्भशमेऽहनिगांसवत्सांयापूजयंतिकुसुमैर्वटकैश्वदृचैः ॥ ताःसर्वकामसु। खभोगविभूतिभाजोमत्येवसंतिसुचिरंबहुजीवत्साः॥९॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेगोवत्सद्वादशी ब्रतंनमौकोनसप्ततितमोऽध्यायः ॥६९॥ ॥ छ ॥ ॥श्रीकृष्णउवाच। । शृणुपार्थप्रवक्ष्यामेिगोविन्दशायनंत्रतम् । कटानंतयुत्था नंचातुर्मास्यव्रतक्रमम् ॥ १ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ किंदेवायनंनामदेवःस्वपितिचाप्यसौ। देवकिमर्थस्वपितिकिंविधानंसा द् ॥२॥केमंत्राकेचनियमाव्रतान्यथक्रियाचका ॥किंग्राह्यकिंचभोक्तव्यंसुझेदेवेजनार्दने ॥ ३॥ ॥ श्रीकृष्णउवाच ॥ ॥ मिथुन स्थेसहस्रांशौस्थापयेन्मधुसूदनम् ॥ तुलाराशिगतेतस्मिन्पुनरुत्थापयेद्वतम् ॥ ४ ॥ अधिमासेचपतितेएपएवविधिक्रमः ॥ नान्यथास्था पयेद्देवंनचैोत्थापयेद्धरिम् ॥६॥ आषाढस्यसितेपक्षेएकादृश्यामुपोषितः ॥ स्थापयेद्भक्तिमाविष्णुशंखचक्रगदाधरम् ॥६ ॥ पीत; बरधरंसौम्यंपर्यंकेस्वास्तृतेशुभे। शुक्रुवस्रसमाच्छन्नेसोपधानेयुधिष्टिर ॥७॥इतिहासपुराणज्ञोवष्णुभक्तोपियःपुमान् ॥ स्रापयित्वादधि