पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्याविधानदेवकीसुत ॥१॥ ॥श्रीकृष्णउवाच। यद्भांडीरन्यग्रोधेवामियमुनातटे ॥ गोपालमध्येगोवासैरष्टवर्षोंस्मिलीलया । |॥ २ ॥ कंसासुरवधार्थायमथुरोपवनेतदा । आवालोवालरूपेणगोपमलैर्बलोत्कटैः ॥ ३ ॥ समेत्यमळुगोपस्यबलेनसहकानने ॥ आस्फोटयंतिनृत्यंतित्रिदशोत्रिदशाइव ॥४॥ सुरभद्रोमंडलीकयोगवर्द्धनयोगदाः ॥ यद्रभद्रइत्यादितेषांनामानिगोकुले॥५॥गोपीनामपि नामानिप्राधान्येननिबोधमे ॥ गोपालीपालिकाधन्याविशाखाध्याननिष्ठिका ॥६॥ इल्वानुगंधासुभगातारकादशमीतथा ॥ इत्येवमादिभि रहंसूपविष्टोवरासने ॥७॥पूजितोऽस्मिसुरैःपुष्पैर्दधिदुग्धाक्षतैस्तथा॥ शतात्रिणिषष्टिश्चमछानांपूजयंतिमाम्॥८॥मन्यिश्वसुरामसैि रंगजागरनर्त्तनैः॥मलयुद्वैर्बहुविधैर्वाहौर्मलभटैःस्फुटैः॥९॥भक्ष्यैभोज्यैस्तथापानैर्दधिदुग्धघृतासवैः ॥ गोदानैर्तृषदानैश्चश्रद्धयाविप्रपूजनैः ॥१०॥ गोष्टीप्रभूतैर्वधूनांस्नेहसंभाषणैर्मिथः ॥ एवंद्वादशद्वादश्योगृहीतव्यायथेच्छयाँ ॥ ११ ॥ संबंधिभिःक्रमेणैवमलानांचपृथक्पृथक्।। पूजयतिक्रमेणैवमास्मिातिनुमम ॥१२॥ मासादिकार्तिकांतंचभक्त्याद्वादशनामभिः॥ पारणेपारणेद्द्यान्मलकानिद्विजातये॥१३॥ केशवनारायणमाधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरदृषीकेशापद्मनाभदामोदराणांनमोनमइति ॥ १४॥ गन्धैःपुष्पैस्तथाधू पैदींपैर्जागरणैर्निशि ॥ गीतवाचैश्चनृत्यैश्चमल्लक्ष्वेडांगयुद्धकैः ॥ १५ ॥ घृतदानैक्षीरदानैकृष्णोमेफ्रीयतामिति ॥ एवमेषविधिःोक्तोमा सैद्धदशभिर्तृप ॥ १६ ॥ द्वादशीयाममाद्यापिमनसःप्रीतिवर्द्धनी ॥ मछैःप्रवार्ततायस्मादतोऽथैमलद्वादशी ॥ १७ ॥ तेषांपरममछा {नांतेषांज्ञानांयुधिष्ठिर ॥ गोष्टवभूवसुप्राज्यगोमहिष्याद्यजाविकम् ॥ १८ ॥ मत्प्रसादाद्धर्मपुत्रवलंकीर्तिर्यशोधनम् ॥ एवमन्येऽपिषु रुषाह्यवलामलद्वादशीम् ॥ १९॥ येकरिष्यंतिमद्रक्तास्तेषांदास्यामिट्टतम् ॥ आरोग्यंवलमैश्वर्यविष्णुलोकंचशाश्वतम् ॥२०॥ भां इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमळूद्वादशीव्रतवर्णनंनामत्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ छ ॥ ॥ श्रीकृष्णउवाच। िवदर्भाधिपतिःश्रीमानासीत्पूर्वसुधार्मिकः ॥ दमयंत्यापितापूर्वनलस्यश्वशुरोभुवि ॥ १॥ सत्यवादनशीलश्चप्रजाः