पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रभुः ॥ ६० ॥ यथैकएवधर्मात्मावासुदेवोव्यवस्थितः ॥ तेनसत्येनपापंगेनरकार्तिप्रदंक्षयम् ॥ ६१ ॥ प्रयातुसुकृतस्यास्तुमानुदिवस १ञ्जयः ॥ पापस्यहानिःपुण्यस्यवृद्धिर्मेस्तूत्तमोत्तमा ॥ ६२॥ एवसुचार्यविप्रायद्द्याद्यत्कथितंतव ॥ भुञ्जीतकृतकृत्यस्तुपारणेपारणेगते १॥६३॥ पारणांतेतुदेवेशाग्रीणनंशाक्तितोनृप ॥ कुर्वीताखिलपाखंडैरालापंचविवर्जयेत् ॥ ६४॥ एवंसंवत्सरस्यांतेकांचनींप्रतिमांहरेः ॥ पूजयित्वावस्रपुष्पैर्घतपात्रेणसंयुतैः॥६५॥ गांसवत्सांचविप्रायद्दद्याच्छूदासमन्वितः ॥ विलंवितंचयत्पूर्वदेवानन्यान्भजेद्यदि ॥६॥ तस्मिन्नहनिदातव्यंभोजनेचानिवारितम् ॥ इत्येषाकथितापुण्यासुकृतस्यजयावहा ॥ ६७ ॥ द्वादशीनरार्थयामुपोष्यलपश्यति ॥ नाग्रयेोनचास्राणिनचलोहमुखाःखगाः॥६८॥नारकास्तंप्रवाधन्तेमतिर्यस्यजनार्दने॥ नामोचारणमात्रेणविष्णोःक्षीणाघसंचयः ॥६९॥ भवत्यघविनाशश्चनरकेपतंनंकुतः ॥ नमोनारायणहरेवासुदेवेतिकीर्तयन् ॥ ७० ॥ नयानिरकंमत्र्य:संक्षीणाशेषपातकः ॥ तस्मात्पा| खंडिसंसर्गमकुर्वन्द्वादशीमिमाम् ॥ ७१ ॥ उपोष्यपुण्योपचयेनयातेिनरकंनरः ॥७२॥ पापंक्षिणोतिसुकृतस्यकरोतिवृदिँवृप्रियच्छ| ििनयच्छतिसर्वदोषान् ॥ यद्दादशीहसुकृताििहताचलोकेकस्मान्नतामुपवसंतिविमूढचित्ताः॥७३॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्व) णिश्रीकृष्णयुधिष्ठिरसंवादसुकृतद्वादशीव्रतवर्णनंनामद्यशीतितमोऽध्यायः॥८२॥ ॥७॥ ॥ युधिष्ठिरउवाच॥ यदेतत्परमंगुह्यस र्वेदेषुपठ्यते। सदेवपुण्डरीकाक्षंस्वयंनारायणोहरिः ॥ १ ॥ सुयििवधैटैिवतैश्चयदुसत्तम ॥ प्राप्यतेपूरमोंदवसनातनकथं चन ॥२ ॥ बहुवितेनूभगवानृविाग्भर्वेदपारगैः ॥ प्राप्यन्तेसुसहायैश्चकत्यिक्तासुदुष्कराः ॥३॥वितेनचनिदानंदातुंकृष्णन शक्यते ॥ विद्यमानेऽपनमतिकुटुंबासक्तचेतसः ॥ ४ ॥ तस्यामोक्षकथंकृष्णसर्वथादुर्लभेोरिः । अल्पायासेनलभतेयेनदेवः सनातनः ॥ ५ ॥ तन्मेसामान्यतोहिसर्ववर्णेषुयद्रवेत् ॥ ॥ श्रीकृष्णउवाच ॥ कथयामिपरंगुह्यरहस्यंदेवनिर्मितम् ॥ ६ ॥ धरण्यायत्कृतंपूर्वमजन्यावसुधातले ॥ पृथिव्यांपार्थिवभवेत्सलिलेनातिवातिः ॥ ७ ॥ तस्मिन्सलिलसंलग्रेमीप्रायाद्रात लम् ॥ साभूतधात्रीधरणीरसातलगताशुभा ॥८॥ आराधयामासविभुदेवंनारायणंपरम् ॥ उपवासन्नतैर्देवनियमैश्वपृथग्वधैः ॥ ९ ॥