पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनजन्मार्जितसंयुतानयतपापानरस्यभक्या । प्रागुक्तरूपंचफलंलभेसनारायणंस्तुमुपेतवः ॥ ५ ॥ एवंमावे " सितेपक्षेद्वादशींधरणीधर । वराहस्यश्रृणुष्ान्यांराजन्परमधार्मिक ॥५६॥ प्रागुनविधानेनस्नानंसंकल्पमेवच ॥ कृत्वादेवंसमभ्य१|अ०८: च्र्यएकादश्यांसमाहतः॥५७॥धूपनैवेद्यगंधैस्तुअर्चयित्वायुतंनः ॥ पश्चात्स्याग्रतकुंभंजलपूर्णतुविन्यसेत् ॥९८॥ वराह्मयेतिा। दौतुमाधवायेतिवैकटिम् ॥ क्षेत्रज्ञायेतिजठरांविश्वरूपेयुरोहरेः॥१९॥पूर्वत्रायेतिकंठंतुग्रजानांपतयेशिरः॥ प्रद्युम्नायेतिचभुजौदिव्याघ्राः यसुदर्शनम् ॥६०॥ अमृतोद्भवायशंखंतुगदिनेचगांतथा ॥ एवमभ्यच्मे धावीतस्मिन्कुंभेपिविन्यसेत् ॥ ६१॥ सौवर्णरूप्यनाग्रंवा| पाविभवशक्तितः ॥ सर्ववीजैस्तुसंपूर्णस्थापयित्वाविचक्षणः॥६२॥ तवाक्याचसौवर्णवाराहंकारयेततः ॥ दंष्ट्राग्रेणोद्धरन्पृथ्वसिपत्रे तवनदुमाम् ॥६३॥माधवंमधुहंतारंवाराहंरूपमास्थितम् ॥ सर्ववीजभृतैःपात्रैरत्नगर्भवटोपरि।॥६४॥ स्थापयेत्परमंदेवंजातरूपम्यं हरिम् ॥ सितवस्त्रयुगच्छताम्राभावेतुवैणवे ॥६॥ स्थाप्यायेद्वन्धपुष्पैनेवेवैर्विविधै:फलैः ॥ पुष्पमंडपिकांकृत्वाजागरंतत्रकारयेत् |॥ ६६ ॥ प्रादुर्भावैहर्दिव्यंवाचयेोपयेदुधः ॥ एवंसनियमस्यास्यप्रभातेजदितेरौ ॥ ६७ ॥ वेदवेदाङ्गविदुषेसाधुवृत्तायधीमते। विष्णुभक्तायराजेन्द्रविशेषेणप्रदापयेत् ॥६८॥ एवंसकुंभंदत्त्वाचहविाराहरूपिणम् ॥ ब्राह्मणायभवेद्यत्फलंतन्मेनिशामय ॥१९॥ इहजन्मनिसौभाग्यंश्रीकृतिपुष्टिरेवच ॥ प्राप्रोतिपुरुषोराजन्यद्यदिच्छतिकिंचन ॥ ७० ॥ एकाऽपविधिनोपास्ताद्दात्यमृतमुत्तमम् । किंपुनर्वर्षमेकंचकरोतिकुरुनंदन ॥ ७१ ॥ एतचफाल्गुनेमासशुपक्षेतुद्वादशी। उपोष्यापूर्वीवधिनाहरिमाराधयेत्सुधीः ॥७२॥ नरसिंहायादौतुगोविंदायोदरंतथा ॥ फर्टिविसृजेपूज्यअनिरुद्धेत्युरोहः ॥ ७३ ॥ कंठंतुशितिकंठायवैनतेयायूशिरः। असु रध्वंसनापेतिक्रतोयात्मनेनमः ॥ ७४ ॥ शंसमित्येवसंपूज्यगंधपुष्पैफलैस्तथा ॥ तदग्रेतुषटंस्थाप्यतिवत्रयुगावितम् ॥७५॥|}, ॥८० तस्योपरिनृसिंहंतुप्तौवर्णताम्रभाजने। मेचशतिकृत्वादारुवंशमयेऽपिवा ॥७६॥ रत्नगर्भमयेस्थाप्यभक्यासंपूज्यमानवः ॥ द्वा।" दश्यांवेदविदुपेब्राह्मणायनिवेदयेत् ॥ ७७ ॥ एषावंद्यापापहराद्वादशीभवतेमया ॥ कथिताचप्रयत्नेनश्रुताचभवतेप्सिता ॥७८॥ |)