पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

येदुधः ॥ १४ ॥ नमोदेव्यैनमःशांत्यैनमोलक्ष्म्यैनमश्रिये ॥ नमःपुष्टचैनमस्तुष्टचैनमोदृष्टयैनमोनम ॥ १५ ॥ विशोकाः वनाशायविशोकावरदास्तुमे ॥ विशोकावास्तुसंतत्यैविशोकासर्वासिद्धये ॥ १६ ॥ ततशुठ्ठांवरधरोशूर्पसवेष्टयपूजयेत् ॥ भक्ष्यै; नानाविधैस्तद्वत्सुवर्णकमलेनच ॥ १७ ॥ रजनीषुचसर्वासुपिबेद्दभेदकंव्रती ॥ ततस्तुनृत्यगीतादिकारयेत्सर्वरात्रिकम् ॥ १८ ॥ |यामत्रयेव्यतीतेतुसुवास्स्थोपमानसः॥ अभिगम्यचविप्राणांमिथुनानिसदायेत्॥ १९॥ शक्तितम्रीणिचैकंवावस्रमाल्यानुलेपनैः ॥ | शायनस्थानिपूज्यानमोऽस्तुजलझाने ॥ २० ॥ ततस्तुगीतवाद्याद्येरात्रौजागरणेकृते ॥ प्रभाविमलेस्रानंकृत्वादांपत्यमर्चयेत्॥२१॥ भोजनंचयथाशक्यवित्तशाठ्चविवर्जितः॥ भुक्त्वाश्रुत्वपूराणनितदिनंत्वविाहयेत्॥२२॥ अनेनर्वीिधनासवैमासिासिाचरेत्। व्रतांतेशयनंदद्याद्वडधेनुसमन्वितम् ॥ २३॥ सोपिधानकविश्राममास्तरावरणंशुभम् ॥ यथानलक्ष्मीर्देवेशत्वांपरित्यज्यगच्छति ॥२४ ॥ तथाकुरुयथायोग्यमृशोकंचास्तुमेसदा॥ यथादेवेनरहितानलक्ष्मीर्जायतेकचित्॥२५॥ तथाविशोकतामेऽस्तुभक्तिरम्याचकेशवे ॥ मंत्रे णानेनध्यात्वातुगुडधेनुसमन्वितम् ॥२६॥ शूर्पचलक्ष्म्यासहितंदातव्यंभूतिमिच्छता। उत्पातंकरवीरंचवाणमम्लानकुंडलम् ॥२७॥ केसरंसिंटुवारंचमछिकागंधपाटलम् ॥ कदंबंकुंकुमंजातीतथान्यैरपिपूजयेत् ॥२८॥ युधिष्ठिरउवाच ॥ गुडधेनुविधानमेत्वमाचक्ष्वजगत्प ते ॥ किंरूपाकेनमंत्रेणदातव्यातदिोच्यताम् ॥२९॥ श्रीकृष्णउवाच ॥ गुडधेनुविधानंचयपाहियत्फलम् ॥ तदिदानींप्रवक्ष्यामि। । सर्वपापप्रणाशनम् ॥ ३० ॥ कृष्णाजिनंचतुर्हस्तप्रागेवंविन्यसेटुवि ॥ गोमयेनानुालायांदर्भानास्तीर्यसर्वतः ॥३१॥ लब्धेनकांचनंत द्वत्संचपरिकल्पयेत् ॥ प्राङ्मुखींकल्पयेद्धेनुमुदक्पादांसवत्सकाम् ॥३२॥ उत्तमागुडधेनुःस्यात्सदाभारचतुष्टया ॥ वत्संभारेणकुर्वीत द्वाभ्यांवैमध्यमास्मृता ॥ ३३॥ अर्द्धभारेणवत्सःस्यात्कनिष्ठाभारकेणतु ॥ चतुर्थीोनवत्सःस्याद्वहतिानुसारतः ॥ ३४ ॥ धेनुवत्सौ| कृतावेतौतिसूक्ष्मांवरावृतौ॥ शुक्तिकर्णाक्षुिपाशुक्तिमुक्ताफलेक्षणी ॥३५॥ सितमूत्रशिरालौतुसितकंबलकंबलौ ॥ ताम्रगछकपृष्टः | १ ह्यष्टयै कृष्यै नमोनमः-३० पा०।