पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्प्रसंगाद्धनुर्मध्येधर्मलाभस्तुचावयोः॥ ४५॥इतिजागरणंताभ्यांप्रसंगात्तदनुष्ठितम्॥ प्रभातेचतादत्ताशय्यासलवणाचला ॥ ४६॥ ग्रामश्वगुरवेभक्त्याविप्रेभ्योद्वादशैवाह ॥ वस्रालंकारयुक्तांगागावश्चकनकॉचिताः ॥ ४७॥ भोजनंचसुन्मित्रदीनांधकृपणे:समम् ॥ ततुलुब्धकदांपत्यंपूजयित्वाविसर्जितम् ॥४८॥ सभवॉलुब्धकोजातःसपत्नीकोनरेश्वरः ॥ पुष्पाणांप्रकरेतस्मात्केशवस्यप्रपूजनम्॥४९॥ प्राप्तसुदुर्लभंवीरत्वयापुष्करमन्दिरम् ॥ तस्यसर्वस्यमाहात्म्याद्लंनतपसानृप ॥ ५० ॥ यथाकामगतंक्षपद्मयोनिविििचना ॥ तुष्टस्तस्यराजेन्द्रब्रह्मरूपीजनार्दनः ॥५१॥ शाय्यानंगवतीवेश्याकोमदेशस्यसांप्रतम्॥पत्नीसपत्नीसंजातारत्याप्रीतिरितिश्रुता ॥५२॥ लोकेष्वानंदजननीसकलामरपूजिता ॥ तद्युत्सृज्यराजेन्द्रनिर्वाणंसमवाप्स्यसि ॥ ५३ ॥ इत्युक्त्वासमुनिःसवैतत्रैवांतरधीयत ॥ राजायथोचिपुनःसचक्रेपुष्पवाहनः ॥ ५४ ॥ इमामाचरतोब्रह्मन्नखण्डव्रतमाचरेत् ॥ यथाकथंचित्कालेनद्वादशाद्वादशर्मुिने ॥ ५ ॥ कर्तव्याःाक्तितोंदेयाविप्रेभ्योदक्षिणानृप ॥ ५६ ॥ इतिकलुषविदारणंजनानामितेिपठतिशृणोतिचातिभक्त्या ॥ मतिमपिचददातिदे वलोकेवसतिसपरःातानिवत्सराणाम् ॥५७॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेविभूतिद्वादशीव्रतवर्णनंनाम पंचाशीतितमोऽध्यायः॥८९ ॥ छ ॥ ॥ युधिष्ठिरउवाच। । श्रोतुमिच्छामिभगवन्मदनद्वादशीव्रतम् ॥ सुतानेकोनपंचाशाचे नलेभेदितिःपुरा ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ तद्वसिष्ठादिभिप्रोक्तमित्येकातिथिरुत्तमा ॥विस्तरेणतवेदंतत्सकाशान्निबोधत॥२॥ चेत्रेमासेसितेपक्षेद्वादश्यनियतव्रतः ॥ स्थापयेदत्रर्णकुंभंसिततंडुलपूरितम् ॥ ३ । नानाफलयुतंतद्वदिक्षुदण्डसमन्वितम् ॥ १|सितवस्रयुगच्छसितचन्दनचर्चितम्॥ ४ ॥ नानाभक्ष्यसमोपेतंसहिरण्यंचशाक्तितः ॥ ताम्रपात्रंगुडोपेतंतस्योपरिनिवेदयेत् ॥ ५॥ तस्योपरितथाकामंकदलीदलसंस्थितम् ॥ कुर्याच्छर्करयोपेतमितिस्यसमीपतः ॥ ६ ॥ गंधंपुष्पंतथाद्द्याद्वीतंवाद्येचकारयेत् ॥ तद्लाभेकथांकुर्यात्कामकेशवयोर्नः ॥ ७ ॥ कामंनाम्नाहरेरचाँस्नापयेद्वधवारिणा ॥ शुकपुष्पाक्षततिलैरर्चयेन्मधुसूदनम् । ॥ ८ ॥ कामायपार्दूौसंपूज्यजंघेसौभाग्यदायच ॥ मन्मथायतथामेढूमाधवायकर्टिनमः ॥ ९ ॥ शांतोद्रायेत्युद्रमनंगायेत्युरो|