पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। चैर्यक्षकूष्मांडै:पाशखङ्गधनुः ॥ मुक्तकेशम्राप्तकरैर्मुकुटीकुटिलाननैः ॥ १५ ॥ बृहत्कायैर्नारकीयैःपापिष्ठानांनियामकैः ॥ असि पत्रवनांगरेक्षारगर्ताण्डदायकैः॥ १६॥ असिभंगमिषच्छेद्रुधिरस्रावकादिभिः ॥ आस्थानेसंभृतोभातियोमृत्यूपमेोपमः ॥ १७ सआहकिंकरान्सर्वान्धर्मराजोजनार्दन ॥ किमयंमुनिरानीतेोयुष्माभिभ्रतनामभिः ॥ १८ ॥ मुद्रलोनामकोडिंन्येनगरेभीष्मका त्मजः ॥ क्षत्रियोऽस्तिसआनेयक्षीणायुस्त्यज्यतांमुनिः ॥ १९ ॥ इत्युक्तास्तेगतास्तस्मादायाताःपुनरेवते ॥ ऊचुर्यभटः प्रह्वाधर्मराजसावस्मयाः ॥ २० ॥ अस्माभिस्तत्रक्षीणायुर्नदेहीलक्षितोगतैः ॥ नजानीमोभानुमूनोकथंचिद्रांतमानसाः ॥ २१ ॥ ॥ यमराजउवाच ॥ प्रायेणतेनदृश्यंतेपुरुषैर्यमकिंकरैः ॥ कृतात्रयोदशीयैस्तुनरकार्तिविनाशिनी ॥ २२ ॥ उजायन्यांप्रयागे वाभैरवेवाथयेमृताः ॥ तिलान्नगोहिरण्यादित्यैश्चगवाह्निकम् ॥२३॥ दूतउवाच ॥ ॥ कीदृशैत नाभास्क रात्मज ॥ किंतत्रवट्कर्तव्यंपुरुपैस्तवतुष्टिदम् ॥२४॥ यमउवाच ॥ ॥ पूर्वाहेमार्गशीर्षादौवर्षमेकंनिरन्तरम् ॥ त्रयोदश्यांसी म्यदिनेमूर्यागारकवर्जितः ॥२५॥ मनामाद्विजानष्टौपंचचैवसंमाह्वयेत् ॥ वेदांतगात्रातिशुद्धाञ्छांतचित्तान्सुशोभनान् ॥ २६॥ वाच कश्चापितन्मध्येसदाभास्करवलुभान् ॥दिनस्यप्रथमेयामेशुचौदेशेसमास्थितान् ॥२७॥ अंतर्वासोवृतान्भक्तान्सोपदिष्टादिोन्मुखान् ॥| अभ्यंगयेच्छिरोदेशातिलतैलेनमर्दयेत्॥२८॥ स्रापयेद्वन्धकाषायैःसुखोष्णांबुभिरेवच॥ पृथक्पृथक्स्रापयित्वासर्वानेवद्विजोत्तमान्॥२९ शुचिर्भूत्वातथाचांतोन्नतीभक्तिपरायणः॥ स्वयंसंभृत्यशुश्रूषांतेषांकृत्वानरोतम ॥ ३० ॥ प्राङ्मुखानुपविष्टांश्चत्रयोदशपृथक्पृथक्। । ). / प्रस्थमात्रैरथेकैकंताम्रपात्रसमन्वितैः ॥ सदक्षिणे:सच्छत्रैश्चजलकुंभैपवित्रकैः ॥३३॥ चर्मावरणैःश्रेछैस्तेषांदत्वावसर्जयेत् ॥ मंत्रेणा