पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ ।। अ० स्वाहा।इत्युक्त्वासंप्रयच्छेतदेयंदत्वाव्रतीपुनः॥ ३७ ॥द्विजांश्चानुव्रजेतृप्तान्गृहांश्चाचैितपातान् ॥ एवंयपुरुषःकाश्चत्सकृद्रतामदचं||*** रेत्॥३८॥प्तमृतोऽपिनरोमत्यनायातिमममंदिरम्॥अदृष्टोममायाभिर्विमानैनार्कमंडले॥३९॥सचायातिपुरींवष्णोस्ततशिवपुरंत्रजेत् । कृतंचीर्णव्रतंतेनमुद्रलेनमोदितम् ॥ ४० ॥ तेनायात्यसौलकेमक्षत्रियपुङ्गाः ॥ इतिकालवचःश्रुत्वातेऽपिदूतागतास्तुमे ॥ ४१ ॥ इत्युक्त्वामुद्रलोराजन्प्रयातःस्वगृहंप्रति ॥ ४३ ॥ इदंकुरुष्वर्कोतेयत्वमप्यत्रमहीतले ॥ तोयास्यस्यसंदिग्धंचायत्वायमंमृतः ॥ ४४ यमदर्शनमाख्यातंत्रतंसर्वब्रतोत्तमम् ॥४६॥ सर्वपापविनिर्मुक्तादिव्यानसमाश्रिताः॥ यास्यन्तीन्द्रपुरंष्टाअप्सरोगणसंवृताः॥ ४७ दोधूयमानाश्चमरैस्तूयमानासुरासुरैः ॥ गन्धर्वतूर्यनादेनच्छत्रपंक्तिविराजिता ४८ ॥ अदृक्षाघोररूपास्यैर्यमदूतैर्युधिष्ठिर ॥ सर्वसौख्यसमायुकैशिववत्सौम्यदर्शनः॥स्वर्गेवसंतिसुचिरंभावितास्तेनकर्मणा॥११॥ स्नाप्यत्रयोदशमुनीन्घृतपायसेनसंपूज्यपूज्यातल धिष्ठिरसंवादेयमदर्शनत्रयोदशीव्रतवर्णनंनामैकोननवतितमोऽध्यायः ॥८९॥४॥युधिष्ठिरउवाच॥भगवन्भूतभव्येशसंसारार्णवतारक ।