पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ति॥७॥येदुर्लभभुविसुरोगमानानांकामाद्यनुत्तमगुणेनयुतासदैवाताना तितिभूततिथौसुरेशंसंपूज्योमतिलकंविधवन्मनुष्याः उ०प०४ |८०॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवाओपेयीचतुर्दशन्तिवर्णनंनामूत्रिनवतितमोऽध्यायः ॥९३॥४॥ ||अ०९४ शुभे । तस्यानुष्ठानमात्रेणर्वपापैश्रमुच्यते ॥ २ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ कृष्णकोऽयंत्वयाख्यातेअनंतइतिविश्रुतः ॥ किंशेष नागआहोस्विद्नंतस्तक्षकस्मृतः ॥३॥ परमात्माथानंतउताहोत्रह्मउच्यते ॥ कएषोऽनंतसंज्ञोवैतथ्यंमेहिकेशव ॥ ४॥ ॥ श्रीकृष्ण उवाच ॥ । अनंतूइयहंपार्थमनामनिवोधय ॥ आदित्यादिषुवारेषुयकालउपपद्यते ॥ ९ ॥ कलाकाष्ठमुहूर्तादिदिनरात्रिशरीर वान् । पक्षमासर्तुवर्षादियुगकल्पव्यवस्थया।॥ ६ ॥ योऽयंकालोमयाख्यातस्तवधर्मभृतांवर ॥ सोऽहंकालोऽवतीर्णोऽत्रभुवोभारावतार |णात् ॥७ ॥ दानवानांविनाशायवसुदेवकुलोद्रवम् ॥ मांविद्वयनंपार्थत्वंविष्णुजिष्णुहरंशिवम् ॥८॥ ब्रह्माणंभास्करंशेपंसर्वव्यापि नमीश्वरम्॥ िवश्वरूपंमहात्मानंसृष्टिसंहारकारकम् ॥ ९ ॥ प्रत्ययार्थमयाख्यातंसोऽपार्थनसंशयः। युधिष्ठिरउवाच ॥ ॥ अनंतव्रतमाहात्म्व विद्वविद्वर ॥१२॥ किंपुण्यंकिंफलंचास्यह्यनुष्ठानवतांनृणाम् ॥केनवाौपुराचीर्णमत्र्येकेनप्रकाशितम् ॥ ११॥ एवंसमस्तंविस्ताबूह्यनंतव्रतंहरेः ॥ ॥ श्रीकृष्णउवाच ॥ ॥ आसीत्पुराकृतयुगेसुमंतोनामद्विजः ॥ १२ ॥ वसिष्ठगो वेचोत्पन्नसुरूपश्चभूगोमुताम् ॥ दीक्षांनामोपयेमेतांवेदोक्तविधिनाततः ॥ १३ ॥ तस्याकालेनसंजातादुहितानंतलक्षणा ॥ शीला नामसुशीलासावर्धतेपितृसद्मनि ॥ १४॥ माताचतस्याकालेनहरदानपीडिता ॥ विनाशानदीतीरेमृतास्वर्गपुरंययौ ॥१५॥ सुमं तोपितोन्यांवैधर्मपुंसःसुतांपुनः॥ उपयेविधानेनकर्कशांनामनामतः ॥ १६॥ दुःशीलांकर्कशांचंडींनत्यंकलहकारिणीम् ॥ सापि||॥ ११ ॥ |शीलपितुगेहेष्टहार्चनरतावभो ॥ १७॥ कुड्यस्तंभतुलाधारदेहलीतरेणादिषु ॥ चातुर्वर्णकरंगैश्नीलपीतसितासितैः ॥ १८॥ " | १ आनंदचतुर्दशीव्रतवर्णनंनाम-३० पा० । १ सर्वपापं प्रणश्यति-इ० पा० ।