पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| नित्यागृहमाययौ॥१०॥ मोहिन्यपर्तिप्राहभवान्मृत्युवशंगतः॥ कुतोमेतनयोजातस्तद्रवीषिद्यानिषे॥ ११॥द्विजश्राहशृणुव्य यदातेदृच्छयोभवेत् ॥ तदात्पंडितंप्राप्यपुत्रमुत्पाद्याशुवै ॥ १२ ॥ इत्युक्त्वामरणंप्राप्ययमलोकंगतोद्विजः ॥ नारकीयातनां नित्यंबुभुजेनिंद्यकर्मजाम् ॥ १३ ॥ मातुर्गुहेतुसानारीमोहिनीयौवनान्विता ॥ समयंटट्येकृत्वातिष्ठतीचपुनःपुनः ॥ १४ ॥ केभोगाश्चकिमाश्चर्यकोजागर्तिशयीतकः ॥ पापोव्याधिश्चदुःखंचकुतोजातंििस्थतम् ॥ १५ ॥ इतिशोकंद्विजानाहनोत्तरंचद्दु जिाः ॥ मेधावीनामकाश्मीरेस्थितोविप्रःसमागतः ॥ १६ ॥ तामुवाचप्रसन्नात्माणुमोििनसुंदरि ॥ सुंगधिवनितावस्रगीतंपानं । चभोजनम् ॥ १७॥३ाय्याचभूषणज्ञेयंभोगमष्टविधंबुधैः ॥ अहन्यहनिभूतानिम्रियन्तेजनयन्तिच ॥ १८ ॥ मतांयः करोत्येषांतदा श्वयैस्मृतंबुधैः॥ योवेिकंसमासाद्यकुरुतेकर्मसंग्रहम् ॥ १९ ॥ संसारेघोरतमसिजागर्तिविवेकवान् ॥ संसाराजगरंज्ञात्वावैराग्यंयोऽ करोदुवि ॥२०॥ औदासीन्यंसमाधिंचसुखंशेतोहमानवः ॥ संकल्पाज्जायतेकामस्ततोलोभप्रजायते ॥ २१ ॥ लोभाज्जातश्चतृष्णा यांसपापोनिरयप्रदः ॥ जलप्रकृत्यांयोजातोरसोरसविकारवान् ॥ २२ ॥ रसाज्जातस्यदेहेऽस्मिन्याधिःकर्ममयोऽशुभः ॥ रुद्रात्का ल्यांसमुतोमहोदृदिचलोकहा ॥२३॥ सतुष्टावमहादेवपत्यर्थेसुरपूजिता। िमथ्यादृष्टिस्ततोनातामोहस्यदपिताभवत् ॥२४ ॥ तस्मात्स्नेहश्चतत्पून्याजातश्चममताप्रियः॥ तयो:सकाशात्संजातंदुःखशोकसमन्वितम् ॥२९॥ इतिश्रुत्वातुसानारीमुमोहवरवर्णिनी॥ मानीशूरश्चतुरोऽधिकारीगुणवान्सखा ॥२६॥ स्रीरक्षकश्चपुरुषोवांनारींसदानयेत् ॥ तस्यांगभैचविप्रोऽसौदत्वास्वर्णगृहीतवान् ॥२७॥ सापिनारीसुखंलभेतनगर्भणग्रत्यहम् ॥ कदाचिद्दशमासांतेमोहिनीमब्रवीच्छिवः ॥२८ ॥ स्वांतरेमहाराजसापिज्ञात्वातथाकरोत्। दो| लामध्येसहस्रचस्वर्णचैवस्वबालकम् ॥२९॥ राजद्वारेस्थापयित्वासुष्वापजननीसुतम् ॥शिवेनबोधितोराजासुतार्थीरुद्रपूजकः॥ ३० ॥ द्विजपुसमालेभेमोहियांजातमुत्तमम् ॥ारियत्वाजातकर्मावतारधनंबहु ॥३१॥ हरदत्तश्चनामासीत्सर्वविद्यावशारदः॥ िपतुस्तेच तद्राज्यंप्राप्यधर्मप्रकाशवान् ॥ ३२ ॥ गयाश्राकृततैनफल्यूतीविधानतः॥ त्रयोहस्तास्ताजाताःसराजाविस्मितोऽभवत् ॥३३॥