पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यजमानःस्वयंतदा॥यद्वाल्येयचकौमारेवाईकेवापियत्कृतम् ॥३६॥ तत्सर्वनाशमायातुपितृदेवर्षिणांनृणाम्॥इमामेसमयंस्वर्णतारयस्वभ वार्णवात्॥३७॥अद्याहंगंतुमिच्छामिविष्णोपदमनुत्तमम् ॥ एवमस्त्वितिाळूयुत्रियसर्वायुधिष्ठिर ॥ ३८॥ ततोब्राह्मणमाहूययजमान इदंवदेत् ॥ हिब्राह्मणयन्मेत्वमपंयेनक्षयंव्रजेत् ॥ ३९ ॥ उत्तीर्यश्रावणमासंमुत्तारयसांप्रतम् ॥ उत्तारयीतमंत्रेणब्राह्मणोवर्धनीं |चताम्।॥४०॥ उपोष्यशिरसोदेव्या:समुत्तीर्यरुहृदुमान् ॥ कटुकंनिबवृक्षवातोमधुकमारुह्।॥४१॥ ततोगच्छमहादेवंश्रवणेश्रवणोत्तमे ॥१ वर्धनिकोत्तारणमंत्रः ॥ एवंताःसमयंप्रोक्त्वादत्त्वाशीर्वचनानेिच ॥४२॥ तांवर्द्धनिकामेकान्तविप्रायप्रतिपादयेत् ॥ गृहीत्वाकरकान्नाय्य ब्रजेयुःस्वेषुवेश्मसु ॥ ४३ ॥ यजमानोऽपियातासुयथेष्टकाममाचरेत् ॥ एवमाचरतेपार्थश्रावणीव्रतमादरात् ॥ ४४ ॥ तस्यकालेतुसं प्राप्तसुखंमृत्युःप्रजायते ॥ निव्यधिनीरुजोभोगस्थित्वास्थित्वाशतंसुखम् ॥४५॥ पुत्रपौत्रसमृदादौभुक्त्वामत्र्यसुखानिच ॥ रुद्रलोकम् वाऽोतिसोमलोकंसगच्छति ॥ ४६॥ स्त्रीणांतुल्यंसहीनोऽपिव्रतीव्रतफलंभवेत् ॥ गौरीभोज्येषुदत्तेषुएकादशसुयत्फलम् ॥ ४७ ॥ तदेकेनापिलभतेपार्थश्रवाणकाव्रते ॥ भक्यागच्छंतेिलोकाविहत्यसुखमादरात् ॥ ४८ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादेश्रवणिकात्रतंनामपंचनवतितमोऽध्यायः॥९५॥४॥ श्रीकृष्णउवाच ॥ अथनक्तोपवासस्यविधानंश्रृणुपांडव ॥ येन |विज्ञातमात्रेणनरोमोक्षमवाप्यात् ॥ १ ॥ येषुतेषुचमासेषुशुकृपक्षेचतुर्दशीम्॥ ब्राह्मणंभोजयित्वातुप्रारभेत्तुतोत्रतम् ॥ २॥ मासिमा सिभवंतिद्वावष्टम्यौचतुर्दशी ॥ शिवार्चनरतोभूत्ाशिवध्यानैकमानसः ॥ ३ ॥ वसुधाभाजनंकृत्वाभुलीयान्नभोजनम् ॥ उपवा सात्परंभैक्ष्येभैक्ष्यात्परमयाचितम् ।। ४॥ अयाचितात्परंनतंतस्मान्नोनभोजयेत् ॥ वैश्वभुक्तपूर्वामिध्याह्नमुनिभिस्त अपराजेचपितृभिःसंध्यायांगुह्यकादिभिः ॥ सर्वलोकानतिक्रम्यनक्तभोजीसदाभवेत् ॥६॥ हविष्थभोजनंस्नानंसत्यमाहारलाघवम् ॥ अग्किार्यमधःशाय्यानक्तभेोजीसदाभवेत् ॥ ७ ॥ एवंसंवत्सरस्यांतेव्रतंपूर्णस्यसर्पिषः ॥ पूर्णकुंभोपरिस्थाप्यपूजयेचसुशोभने ॥८॥ कपिलापंचगव्येनस्थापयेन्मृन्मयंशिवम् ॥ फलंपुष्पंयवक्षीरंदधिद्भकुरांस्तथा ॥ ९ ॥ तत्कुंभांश्चजलोमिश्रमर्षमष्टाङ्गमुच्यते ॥