पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्गशीर्षशुभेमसिचतुर्दश्यांधृतव्रतः ॥ आरंभेशुकृपक्षस्यकृत्वाब्राह्मणवाचनम् ॥ २ ॥ अन्येष्विपतुमासेषुअष्टम्यांनरसत्तम ॥ उ०प०४ सदक्षिणापायसेनशक्तितःपूजयोद्वजान् ॥३॥ अष्टादशानांधान्यानामन्यत्रफलमूलकम् ॥ वर्जयेद्ब्दमेकंतुविधिनौपधकारकम् ॥ ४ ॥ | अ० ९८ तसंवत्सरस्यांतेचतुर्दश्यष्टमीषुच ॥ अशक्तश्चवर्तकर्तुसहसैवप्रमुच्यते ॥ ५ ॥ सौवर्णकारयेदुद्रंधर्मराजतथैवच ॥ कूष्माण्डंमातु लुगंचताकंपनसंतथा ॥६॥ आम्राम्रातकपित्थंचकॉलोसेर्ववारुकम्॥श्रीफलंसवटाश्वत्थंजंवीरंकदलीफलम् ॥७॥बद्रंदाडिमंशत्याका| याण्येतानिषोडश। मूलकामलकंजंबूपुष्करंकरमर्दकम् ॥८॥उटुंवरंनालिकेरंद्राक्षाचबृहतीद्वयम् ॥ कंकालीकाकडारकरारकुटजश| म्॥पनसंलकुचंचैवकर्कटंिितर्डितथा ॥११॥चित्रावलीफलंतद्वत्कूटशाल्मलिकाफलम् ॥ मधूकंकारखेछंचवींगुदपटोलकम्॥ १२॥ | कारयेच्छतिोधीमान्फलान्येतानिषोडशाउदकुंभद्रकुर्याद्वायपरिवाससम्॥१३॥ पक्षपात्रद्वयोपेतंयमरुद्रसमन्वितम् ॥ धेन्वासह। । |वशांतायविप्रायाथकुटुंविने ॥१४॥ सपत्नीकायसंपूज्यपुण्येहनिनिवेदयेत् ॥ यथाफलेषुसर्वेषुवसंत्यमरकोटयः ॥ १५ ॥ तथासर्पफल ) त्यागच्छिवेभक्तिःसदास्तुमे ॥ यथशिवश्वधर्मश्चसदानन्तफलप्रदौ ॥ १६ ॥ तद्युक्तफलदानेनतौस्यातामेवरप्रदी। यथाफलाना कामस्यशिवभक्तस्यसर्वदा ॥ १७ ॥ यथानंतफलावाप्तिरस्तुजन्मनिजन्मनि ॥ यथाभेदंनपश्यामिशिवविष्ण्वकैपद्मजाम् ॥ १८॥ तथाममास्तुविश्वात्माशङ्करःशङ्करःसदा ॥ इत्युचार्यचतत्सर्वमलंकृत्यविभूषणैः ॥ १९॥ शक्तश्चेच्छयनंदुद्यात्सोपस्करसंयुतम् ॥ अशक्तस्तुफलान्येवयथोक्तानिविधानतः ॥ २० ॥ तथोदकुंभसहितौशिवधमाँचकांचनौ ॥ विप्रायदत्वाभुञ्जीततैलक्षारविवर्जितम्॥२१॥१ अन्यानपियथाशक्त्याभोजयेद्विजपुङ्गवान् ॥ नान्नोतिविहातुंचेत्सर्वाण्यपिफलान्युत ॥२२॥ एकमेवपरित्यज्यतदित्थंप्रतिपादयेत्। एतत्यागत्रतानांतुगवैष्णवयोगिनाम् ॥ २३ ॥ शास्तंसर्वफलत्यागंत्रतंवेदविदोविदुः ॥ नारीभिश्चयथाशक्त्याकर्तव्यंराजसत्तम ॥२४॥४॥१७ नैतस्मादपरंििवदिहलोकेपरत्रच। ब्रतमस्तिमुनिश्रेष्ठयदत्रैतत्फलप्रदम् ॥२५॥ सौवर्णरौप्यतामेषुयावंतःपरमाणवः ॥ भवतिचूर्यमाणे