पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगादयश्चकथ्यंतेनैतासर्वसूरिभिः ॥७॥ उपवासस्तपोदानंजपहोमक्रियास्तथा॥ यद्यनुक्रियतोकंचित्सर्वकोटिगुणंभवेत् ॥ ८ ॥ | वैशाखस्यतृतीयायांश्रीसमेतंजगरुम् ॥ नारायणंपूजयेथाःपुष्पधूपविलेपनैः ॥ ९ ॥ वस्रालंकारसंभानिर्वेर्विविधैस्तथा ॥||अ०१०१ ततस्तस्याग्रतोधेनुर्लवणस्याठकेनतु ॥ १० ॥ कार्याकुरुकुलश्रेष्ठचतुर्भागेणवत्सकम् ॥ आविचर्मोपरिस्थाप्यकल्पयित्वाविधानतः॥११॥ शाम्रोक्तक्रमयोगेनब्राह्मणायोपपादयेत् ॥ श्रीधरःश्रीपतिश्रीमाञ्ट्रीशःसंप्रीयतामिति ॥१२॥ अनेनविधिनादत्वाधेतुंविप्रायभारत ॥ गोसहदशगुणंप्राप्तोतीहनसंशयः ॥१३॥ तथैवकार्तिकेमनिवम्यांनाभुङ्नरः ॥ स्नात्वानदीतडागेषुदेवसातेषुवापुनः ॥ १४ ॥ उमासहायंवरदंनीलकठमथार्चयेत् ॥ पुष्पधूपादिनषेधैरनिंद्यौःशंकरंशिवम् ॥ १५ ॥ धेर्नुतिलमयींदद्यात्पुराणोक्तविधानतः ॥ अष्टमूर्तिनीलकंठीयतामतिचिंतयेत् ॥ १६॥ यदत्रप्राप्यतेपुण्यंपार्थतत्केनवण्यते ॥ त्वातिलमयीधेनुशिवलोकमवायुयात् ॥ १७॥ त्रयोदशीनभसियाकृष्णमस्यांसमर्चयेत् ॥ पितृन्पायसदानेनमधुनाचघृतेनतु ॥ १८॥ भोजयेद्राह्मणान्भक्त्यावेदवेदाङ्गपारगान् | पितृनुद्दिश्यदातव्यासवत्साकांस्यदोहनी ॥ १९॥प्रत्यक्षागौर्महाराजतरुणीसुपयस्विनी। पितापितामहश्चैवतथैवप्रपितामहः ॥२०॥ ग्रीवंतांगोप्रदानेनतिदत्वाविसर्जयेत् ॥ कृतेनानेनराजेन्ट्रयत्पुण्यंप्राप्यतेभिः ॥ २१ ॥ तत्केनवर्णितुंयातिवर्षकोटिशतैरपि ॥ पुत्रान्ौत्रान्प्रपौत्रांश्चधनंचमहदीप्सितम् ॥२२॥इचमोतिपुरुषपरत्रचशुभांगतिम्॥ पञ्चदश्यांचमाघस्यपूजयित्वापितामहम्॥२३ ॥ गायत्र्यार्तिदेववेदवेदाङ्गभूषितम् ॥ नवनीतमयीधेतुंफलैर्नानाविधैर्युताम् ॥ २४ ॥ सहिरण्यांसवत्सांचब्रह्मणायनिवेदयेत् । |कीर्तयेत्प्रीयतामत्रपद्मयोनिःपितामहः॥२६॥ यत्स्वर्गेयचपातालेयचमत्ये । तदवाप्तोत्यसंदिग्धंपद्मयोनिप्रसादतः ॥२६॥ ॥९८॥ तदक्षयंभवेत्सर्वयुगादिषुनसंशयः॥२८॥ वित्तानुसारंस्वंज्ञात्वविक्तवान्पार्थिोपिवा ॥ अनुसारेणवित्तस्यअसाध्येनसमाधिना ॥२९॥ । १ पितृनुद्दिश्य-३०पा० ।