पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

||इत्युकासतुवैतालोनृपतिप्राहभोनृप ॥ कस्मैयोयोििपंडोऽसौश्रुत्वाराजात्रवीदिदम् ॥३१॥ द्रव्यार्थीडितोज्ञेयोगुरुतुल्यश्चभूपितः।

  • पु० चौरायपिंडमुचितंयस्यनारीचमोहिनी ॥ ३९ ॥ मृतउवाच ॥ तेनपिंडप्रभावेनसचौरोब्रह्मद्रव्यहा ॥ निरयान्निश्मृतोविप्रस्वर्गलोकस

१३॥ मागतः ॥३६॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेऽष्टादशोऽध्यायः॥१८॥४॥ चित्रकूटेचनृपतीरूपदत्तइतिश्रुतः ॥ वनेमृगप्रसंगेनवनान्तरमुपाययौ ॥ १ ॥ मध्याह्नसरसस्तीरेमुनिपुत्रींददर्शसः ॥चिन्वतींपद्मकुसुमं रूपयौवनशालिनीम् ॥ २ ॥ तस्यानेत्रस्वयंनेत्रेचैकीभूतेसमागते ॥ एतस्मिन्नेतरेविप्रस्तत्रप्राप्तोद्दर्शतौ ॥ ३ ॥ तस्यदशनमात्रेण १|पतेज्ञानमागतम् ॥ विनयावनतोराजाधर्मपप्रच्छचोत्तमम् ॥ ४ ॥ तमुवाचमुनेिद्धीमान्द्याधर्मप्रपोषणम् ॥ निर्भयस्यसमंदानंनभूतो } नभविष्यति ॥ ६ ॥ |गुरुपूजने ॥ मृदुतादानसमयेसंतुष्टिनिंद्यकर्मणि ॥ ७ ॥ इत्युक्त्वासमुनिःपुत्रींतस्मैदत्वागृहंययौ ॥ राजापचतयासार्द्धवटमूलेय तवान् ॥ ८ ॥ तदातुराक्षसःकश्चित्तत्पत्नीभक्षणोत्सुकः ॥ बोधयामासनृपतिंवलितस्मैसभूपतिः ॥ ९॥ दानार्थेचैवसप्ताहसप्तवर्षात्म कंद्विजम् ॥ समयंकृतवान्राजासत्येनस्वगृहंययौ ॥ १० ॥ अमात्यःसंमतंकृत्वास्वर्णलक्षंददौद्विजे ॥ मध्यंवालंपुरस्कृत्यराक्षसायलिं ; ददौ।॥११॥ मृत्युकालेद्विजसुतोविहस्योचैरुरोदह॥ कथंहास्यंकृतंतेनतत्पश्चाद्रोदनंकथम्॥१२॥ इतिश्रुत्वानृपःप्राहशृणुवैतालिकद्विज॥ ज्येष्ठपुत्रेपितुर्डवंमातृटद्यमवार्यकम् ॥१३॥ ज्ञात्वासमध्यमःपुत्रोराजानंशरणंयो। िनर्दयीरूपसेनश्चपत्नीकल्याणभिक्षुकः ॥ १४ ॥ खङ्गहस्तंतृपूंज्ञात्ाजहासशिवतत्परः ॥ राक्षसायशरीरमप्राप्तमस्मादुरोद ॥१५॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडा परपर्यायेकलियुगीयेतिहासमुचयएकोनत्रिंशोऽध्यायः॥१९॥४॥मृतउवाच॥इतिश्रुत्वासवैतालोनृपंप्राहपुनःकथाम्॥विशालनगरेरम्येषुि लेशोमहीपतिः॥१॥तस्यग्रामेवसद्वैश्योऽर्थदंतविपणेरतः॥अनंगमंजरीकन्यातस्यजातामनोरमा ॥२॥ सुवर्णनान्नेवैश्यायपितावैदत्तवान्स्व: याकदाचित्कमलग्रामात्सुवर्णोदीपमागमत् ॥३॥ व्यलाभायन्यवसारिंकालंसलुब्धवान् अनंगमंजरीगेंदैवयोगाद्विजोत्तमः॥ ४॥