पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|र्षिपितृपूजांचकृत्वाहोमंयुििष्ठर ॥ ततोऽस्तसमयेआक्षेपात्रंगव्यस्यसर्पिषः॥३५॥ क्षीरस्यवासुसंपूर्णकृत्वगुडफलान्वितम् ॥ पट्रप्रमा }णयथाव्योम्कृित्तिकाशकटंन्यसेत् ॥३६॥ षट्कृतिकानांविनिस्वर्णरौप्यमयानचlरत्नगर्भाणकुयाचस्वशक्त्यापाण्डुनदन ॥३७॥ प्रथमास्वर्णनिष्पन्नाद्वितीयारौप्यकीकृता ॥ तृतीयारत्नघटिताचतुर्थीनवनीतजा ॥३८॥ पञ्चमीकाणकान्यूनाषष्ठीपिष्टमयीकृता॥ पट्ट कृत्तिकाकृतबिंबाकृत्वालकम्त्रका॥३९lरत्रगर्भाकुंकुमाक्तापृष्ठतस्तवकावितःसिंदूचन्दनाभ्यक्ताजातीपुष्पैसुपूजिताः॥४०॥ मंत्रेणानेनराजेंद्रद्विजायप्रतिपादयेत् ॥ ४१ ॥ “ॐसप्तर्पिदाराह्यनलस्यवलभायाब्रह्मणारक्षितयेतियुक्ताः॥ तुष्टाःकुमारस्यथार्थमातरो| ममापिसुग्रीततराभवंतुस्वाहा'॥ ४२॥एवमुचार्यविप्रायप्रदेयाःकृतिकानृप ॥ ब्राह्मणेोपिप्रतीच्छेतमंत्रेणानेनपांडव ॥ ४३॥ धर्मदाः। त्तिकादुर्गसंसारात्तारयत्वावयोकुलम् ॥ ४४ ॥ अनेनावधिनादत्वादृक्षाचैवांवरेस्थितः ॥ विसज्र्यब्रा ह्मणान्भक्त्याचानुव्रज्यपदाषिट्र ॥ ४५॥निर्वत्र्यचकथार्थतुशृणुयात्फलमाणुयात्। विमानेनार्कवणेनगत्वानक्षत्रमंडलम् ॥ ४६॥दि व्येनवपुषायुक्तम्रक्चंदनविभूषितः ॥ दिव्यनारीगणवृतःसुखंभुतेह्यनामयम् ॥ ४७ ॥ दोधूयमानश्चमरैरत्नपंक्त्याविराजितः ॥ पारि} जातकमंदारपुष्पभारोपशोभिताः॥४८॥ कृतार्थःपरिपूर्णाशस्तिष्ठदाभूतसंपुवम् ॥ ताराकृत्वात्रतांतेवागत्वास्वगैसभर्तृका ॥४९॥रमते// सुभयासाध्वीसर्वभोगसमन्विता। यश्चैतच्छूणुयात्पार्थभक्तियुक्तःसमाधिना ॥ नारीवापुरुषोवापिमुच्यतेसर्वकिल्बिषैः ॥ ५० ॥ सौवर्ण रौप्यमणिगोनवनीतसिद्धाःपटूकृतिकाकणिकपिष्टमयीश्चकृत्वा। पात्रेनिधायकुसुमाक्षतधूपदीपैःसंपूज्यजन्मगहनंनविशंतिमत्र्याः ॥५१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकार्तिक्यांकृतिकाव्रतंनामयधिकशततमोऽध्यायः ॥१०३॥४॥ श्रीकृष्णट |वाच॥पञ्चदश्यांशुकृपक्षेफाल्गुनस्यनरोत्तम ॥ पाखंडान्पतितांश्चैवतथैवान्त्यावसायिन॥१॥नास्तिकान्भिन्नवृत्तांश्चपापिनोंनैवचालपेत्॥ }नारायणेगतमनापुरुषििजतेन्द्रियः ॥२॥तिष्ठन्ब्रजन्प्रस्खलन्वा जनपिजनार्दनम् ॥ कीर्तयेचक्रियाकालेसप्तकृत्वप्रकीर्तयेत् ॥ ३॥ लक्ष्म्यासमन्वितदेवमर्चयेचजनार्दनम् ॥ संध्याद्युपरमेचन्द्रस्वरूपंहरिमीश्वरम् ॥ ४ ॥ रात्रौचलक्ष्मीसंचिन्त्यसम्यगघेणपूजयेत्।