पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ॥ श्रीकृष्णउवाच ॥ ॥ अथातोवृताकविधिव्याख्यास्यामः ॥ संवत्सरंचषण्मासांत्रीन्मासान्वानभक्षयेत् ॥ अथभरण्यांमघायांवा एकरात्रोपवासंकृत्वास्थंडिलेंदेवानाहूयगंधधूपपुष्पनवेद्यदीपादिनापूजयेत् ॥ दर्भपाणिग्धोदकेनावाहयेत् ॥ यमराजानमावाहयामि । कालमावाहयामि ॥ नीलमावाहयामि ॥ चित्रगुप्तमावाहयामि ॥ वैवस्वतमावाहयामि ॥ मृत्युमावाहयामि ॥ परमेष्ठिन मावाहयामीति ॥ तमिमुपसमाधायलूिज्येजुहुयात् ॥ यमराजायस्वाहा। कालायस्वाहा ॥ नीलायस्वाहा ॥चित्रगुप्तायस्वाहा। वैवस्वतायस्वाहा ॥ मृत्यवेस्वाहा ॥ परमेष्ठिनेस्वाहेति ॥ अग्धेित्याहुतीस्त्वष्टातंहुत्वास्विष्टकृतिंकृत्वाप्रायश्चित्तंहत्वाब्राह्मणःस्वय मेवकरोति । इतरेषामाचार्यः। अथसौवर्णतााह्मणायनिवेदयेत् ॥ कृष्णवृषभंगांचदद्यात् ॥ कर्णवेष्टांगुलीयकेच्छोपानौकृष्णयु गंकृष्णकंबलंचद्द्यात्। ब्राह्मणान्भोजयित्वाआशिषोवाचयेत्॥पॉडरीकाश्वमेधफलमवाप्नोति। सप्तकोटिसहस्राणिनाकपृष्टमहीयते। सप्तजन्मांतरंयावद्यमलोकंनूपश्यतीत्याहभगवान्बोधायनः॥ ताकमप्रतिहतान्तरमसिद्धंदद्याद्दिजायघृतक्रसमवितंयः ॥ कृत्वाव्रतं वत्सरमासमेकंयाम्यंनपश्यतिपुरंपुरुषःकदाचित् ॥ १ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवंताकव्रतविधि वर्णनंनामद्वादशोत्तरशततमोऽध्यायः ॥ १२ ॥ ४ ॥ | श्रीकृष्णूउवाच ॥ ॥ अथातःसंप्रवक्ष्यामिरहस्यंद्येतदुत्तमम् । येनलक्ष्मीनिवृत्तिस्तुपुष्टिश्चैवोपजायते ॥ १ ॥ सर्वग्रहाःसदासौम्याजायंतेयेनपांडव ॥ आदित्यवारेहस्तेनपूर्वगृह्यविचक्षणः ॥ २ ॥ नोक्तविधिनासवकुर्यात्पूजाँतथारखेः ॥ प्रत्यक्षसप्तनानिकृत्वाभक्तिपरोनरः ॥ ३ ॥ ततस्तुसप्तमेापेकुयाद्राणवाचन । भास्करंसर्वसौवर्णकृत्वायत्नेनूमानवः ॥ ४॥ ताम्रपात्रेस्थापयित्वारपुष्प्रपूज्यच ॥ रक्तवस्त्रयुगच्छद्रंछोपानद्युगन्वितम् ॥६॥ |घृतेनस्नपनंकृत्वालंडुकान्विनिवेद्यच ॥ मंत्रेणानेनविदुषेब्राह्मणायोपपादयेत् ॥ ६ ॥ आदिदेवनमस्तुभ्यंसप्तसप्तदिवाकर'। । त्वंरवेतारयस्वास्मानस्मात्संसारसागरात् ॥७॥ कृतेनानेनराजेन्द्रभवेद्रोग्यमुत्तमम्।द्रव्यसंपत्सुतप्राप्तिरिितपौराणिकाविदुः॥८॥ १ तन्दुलान्-इ० पा०॥