पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" आवसंवादिनीचेयंशांतिपुष्टिप्रदानृणाम् तद्वचित्रासुसंगृह्यसोमवारविचक्षणः ॥ ९ ॥ सप्तमेचततःातेदत्वान्नाह्मणभोजनम् ॥ कांस्यभाजनसंस्थारातराजतेऽथा।॥१०॥ पात्रेकृत्वासोमराजंथेतवस्रावगुंठनम् ॥ पादुकोपानहच्छत्रभागनानसंयुतम्॥११॥ वस्रयुगच्छत्रंकुंकुमेनानुलेपनम् । नैवेवंहंतकारंचपूज्यधूपाक्षतादिभिः ॥१६॥ मंत्रेणानेनतंदद्याद्वाह्मणायकुटुंनेि ॥ कुजन्मप्रभवोऽपत्वेमंगलःपञ्सेबुधैः ॥ १७ ॥ अमंगलंनिहत्याशुसर्वदायच्छमंगलम् ॥ विशाखासुबुधंगृह्यसानान्यथाचरेत् ॥ १८ ॥ बुधहेममयंकृत्वास्थापितंकांस्यभाजने। शुछवस्रयुगच्छत्रंशुकुमाल्यानुलेपनैः ॥१९॥ गुडौंदनोपहारंतुब्राह्मणायनिवेदयेत् ॥ बुधसदुद्विजनोबोधदसर्वदानृणाम् ॥२०॥ तावीर्घकुरुमेराजपुत्रनषोनमः ॥ अनुराधास्वथाचार्यदेवानांपूज्यभक्तितः ॥ २१ ॥ पूर्वोक्तक्रमयोगेनसप्तनक्तान्यथाचरेत्। महेममयेपात्रेस्थापयित्वावृहस्पतिम्॥२२॥ पीतांश्रयुगच्छपीतूयोपवीतिनम् ॥ पादुकाच्छसहितसंदंडंसूकमण्डलुम्॥२३॥ संपूज्यपुष्पनिकरैदीपधूपाक्षतादिभिः॥ खण्डखाद्योपहारैश्चद्विजायप्रतिपाद्येत् ॥ २४ ॥ धर्मशास्त्रार्थशास्त्रज्ञानविज्ञानपारग॥ अगा। धबुगिांभीर्यदेवाचार्यनमोऽस्तुते ॥२५॥ शुकंज्येष्ठासुसंगृह्यक्षपयेन्नक्तभोजनैः ॥ पूर्वोक्तक्रमयोगेनद्विजसंतर्पणेनच ॥ २६ ॥ सप्त मेस्वथसंप्राप्तसौवर्णकारयेच्छुभम् ॥ रौप्येवावंशापात्रेवास्थापयित्वाभृगोऽसुतम् ॥२७ ॥ पूज्यपरयाभक्त्यावेतवस्रविलेपनैः ॥ अग्रे| तस्यप्रदातव्यंपायसंघृतसंयुतम् ॥ २८॥ दद्यादनेनमंत्रेणब्राह्मणायविचक्षणः ॥ भार्गवोभृगुपुत्रोऽसिशुक्रमविशारद् ॥ २९ ॥ हत्वा ग्रहकृतान्दोषानायुरारोग्यदोभव ॥ मूलेनसूर्यतनयंगृहीत्वाभरतर्षभ ॥३० ॥ तस्मिन्दिनेपूजनीयंग्रहवितथमादरात् ॥ शनैश्चरश्चरा||॥११ १ महामते-इ०पा० ॥ उ०प०