पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हुश्चकेतुश्चेतिक्रमातृप ॥ ३१ ॥ होमंतिलघृतैःकुर्याद्वहनामातुमंत्रवित् ॥ अर्कःपलाशखदिरौद्यपामार्गोथापप्पलः ॥३२॥ उदुवरामीदू कुशाश्वसमिधःक्रमात् ॥ एकैकस्यत्वष्टशतमष्टाविंशतिरेखवा ॥ ३३ ॥ होतव्यामधुसर्पिभ्र्याद्भावापायसेनवा ॥ सप्तमे त्वथसंप्राप्नसूर्यसुतस्यतु ॥ ३४ ॥ ग्रहास्रयोऽपिकर्तव्यारालोहमयाशुभाः ॥ व्रतांतेसर्वतश्चैतान्सौवर्णान्वाथकारयेत् ॥ ३५॥ कृष्णवस्रयुगंदद्यादेकैकस्यक्रमातृप ॥ मृगनाभ्यासमालभ्यकृशरान्विनिवेद्यच ॥ ३६ ॥ होमावसानेसवैतद्राह्मणायोपपादयेत् ॥ शनैश्चरनमस्तेऽस्तुनमोऽस्तुराहवेतथा ॥ ३७ ॥ केतवेचनमस्तुभ्यंसर्वशांतिप्रदोभव ॥ एवंकृतेभवेद्यत्तुताविोधनरेश्वर ॥ ३८॥ यदिभौमोरावसुतोभास्करोराहुणासह ॥ केतुश्चमृिितष्ठतिसर्वेपीडाकूराग्रहाः ॥ ३९ । अनेनकृतमात्रेणसर्वेशाम्यंत्यूपद्रवाः ॥ एवंयकुरुतेराजन्सदाभक्तिसमचितः॥ ४०॥ तस्यानुग्रहःसर्वेयच्छन्तिविजयंसुखम्। यथैतच्छूणुयात्कल्पंग्रहाणांपठतेऽपिवा॥४१॥ तस्यानुग्रहासवेंशतिंयच्छंतिनान्यथाशूनैश्चरंराहूकेतूलोहपात्रेषुविन्यसेत् ॥४२॥ कृष्णागरुःस्मृतोधूपोदक्षिणाचात्मशक्तितः४३॥ सूर्यविधुंकुजबुधौगुरुशुक्रसौरीन्हस्तादिकक्षसहितानुदितक्रमेण॥संपूज्यहेमपटेितान्द्विजपुङ्गवायदत्वापुमान्ग्रहगणेननपीडयतेऽत्र॥४४॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेग्रहनक्षत्रव्रतवर्णनंनामत्रयोदशोत्तरशततमोऽध्यायः॥११३॥४॥ श्रीकृष्णउ वाच। पुरात्रेतायुगेपार्थनावर्षत्पाकशासनः ॥ कथंचिद्नयाद्वाज्ञस्तस्यराष्ट्रसमंततः ॥ १ ॥ तोराष्ट्रक्षुधाविष्टबभूवातीवदारुणम्।। पतंगमूषिकाकीर्णौव्यालभयाकुलम् ॥२॥ तस्मिन्घोराकुलेकालेसपत्नीकःसवालकः॥ कौशिकस्वगृहंत्यक्त्वापरराष्ट्रमगच्छनैः॥३॥ मार्गेऽथगच्छतातेनकौशिकेनमहर्षिणा।त्यान्सबालूकोोकोदुर्भरंचकुटुंबकम् ॥ ४ ॥ तस्मिन्काविशेषणक्षीणेन्नौषधिसंचये ॥ कृत्वातिनिघूर्णकर्मगतोऽसौकौशिकोमुनिः ॥५॥ सोऽपिवालोरुदन्दीनोदिशोवक्ष्यस्थितःपथि ॥ उत्थायपिप्पलस्याधःफलान्यतुंप्रचक्रमे; । ६॥ कूपेजलंपौनित्यंतत्रैवाश्रममंडलम् ॥ कृत्वासम्यकूस्थितोरौद्रंतेपेचविपुलंतपः ॥ ७ ॥ अथाजगामभगवान्नारदोवेदपारग ॥ तंदृष्टादीनवदनंक्षुधार्तीद्वजपोतकम् ॥ ८॥ द्यातस्यसंस्कारंचक्रेमॉज्यादिबंधनम् ॥ वेदानध्यापयामासरहस्यपदक्रमान् ॥ ९ ॥