पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संवत्सरंयावत्प्राप्तानिदिनेनरः॥ ३२ ॥ तैलंददातिविप्राणांस्वाक्यान्यजनेपिच ॥ ततस्संवत्सरस्यांतेप्राप्तस्यदिनेपुनः ॥ ३३॥ लोहैर्घटपितंसैौतैिलमध्येविनिक्षिपेत् ॥ लोहभांडकमध्यस्थंकृष्णवस्रयुगच्छदम् ॥ ३४ ॥ कृष्णगोदक्षिणायुतंकृष्णकंबलशायेि नम् ॥ तिलतैलेनचस्नानंकृष्णपुष्पैःसुपूजितम् ॥ ३५ ॥ कृष्णगंधैःकृष्णधूपैकृङ्गारास्तिलौदनैः ॥ पूजयित्वापूर्यपुत्रंब्राह्मणा। यनिवेदयेत् ॥ ३६ ॥ मंत्रेणानेनब्रापेंशन्नोदेवीतिर्भक्तिमान् ॥ इतरेषांतुवर्णानांश्शृणुमन्त्रद्विजोत्तम ॥ ३७ ॥ कूरावलोकन वशाद्भवनंनाशयिष्यतियोग्रोरुष्टः ॥ तुष्टोधनकनकसुखंददातिसौरिमेश्वरपातु ॥ ३८ ॥ ययुरानष्टराज्यायनायुप्रदकिल ॥ स्वप्रेसर्निजंमन्त्रंश्रृणुकामफलप्रदम् ॥ ३९ ॥ क्रेौडंनीलानप्रख्यंनीलवर्णसमस्रजम् ॥ छायामातैडसंभूतंनमस्यामिशनैश्चरम्॥४०॥ नमोऽर्कपुत्रायशनैश्चरायनीहारवर्णाजनमेचकायू। श्रुत्वारहस्यंभवकाम फलप्रदमेभवसूर्यपुत्र ॥ ४१ ॥ नमोऽस्तुप्रेतराजायकृष्ण देहायवैनमः॥ शनैश्चरायकूरायशुद्धबुद्धिप्रदायिने ॥ ४२ ॥ यएभिर्नामभिःस्तौतिस्यतुष्टोभवाम्यहम् ॥ मदीयंतुभयतस्यस्वप्नेऽपि नभविष्यति ॥ ४३॥ ऐवमूचेशानःपूर्वमतस्तंब्राह्मणेददेत् ॥ एवमेतद्वतंविप्रयेचरिष्यंतिमानवाः॥ ४४ ॥ स्थावरेस्थावरेप्राप्तवत्सरंयाव देवतु ॥ तेषांशानैश्चरीपीडादेशेऽपिनभविष्यति ॥ ४५ ॥ एवमुक्त्वासुराःसर्वेप्रतिजग्मुर्यथागतम् ॥३शनैश्वरोऽपिस्वस्थानेग्रहांतेखेप्रति। ष्ठितः ॥१६॥पिप्पलादोऽपत्रह्मोब्राज्ञांप्रतिपालयन् ॥शनैश्चरंतुसंपूज्यतुष्टावरचिताजाः।। ४७| कोणस्थपिङ्गलोपभुकृष्णो रौद्रोऽन्तकोयमः ॥ सौरिःज्ञानैश्चरोमन्दप्रीयतांमेग्रोत्तमः॥ ४८॥ शनैश्चरमितेिस्तुत्वापिप्पलादोमहामुनिः ॥ खेप्रज्वलन्विमानस्थो दृश्यतेऽद्यापिमानवैः ॥ ४९॥ इदंशनैश्चराख्यानंयेश्रोष्यन्तिसमाहिताः॥ तेषांकुरुवरश्रेष्ठमानःपीडांनदास्यति ॥ ५०॥ कृष्णायसेन घटितांग्रहराजमूर्तिलोहेनिधायकलशेतिलतैलपूर्णे ॥ योब्राह्मणायरविजंप्रददातिभक्यापीडाशनैश्चरकृतानहिवाधतेतम् ॥ ५१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादानैश्चरव्रतवर्णनंनामचतुर्दशोत्तरशततमेोऽध्यायः ॥ १४ ॥ ॥ छ ॥ १भांक्ततः-इoपा० । २ स्वयम्-३०पा० |